Pakṣagrāha: Sanskrit declension schemes
Sanskrit Grammar
Pakṣagrāha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pakṣagrāha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pakṣagrāha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pakṣagrāhaḥ | pakṣagrāhau | pakṣagrāhāḥ |
accusative. | pakṣagrāham | pakṣagrāhau | pakṣagrāhān |
instrumental. | pakṣagrāheṇa | pakṣagrāhābhyām | pakṣagrāhaiḥ |
dative. | pakṣagrāhāya | pakṣagrāhābhyām | pakṣagrāhebhyaḥ |
ablative. | pakṣagrāhāt | pakṣagrāhābhyām | pakṣagrāhebhyaḥ |
genitive. | pakṣagrāhasya | pakṣagrāhayoḥ | pakṣagrāhāṇām |
locative. | pakṣagrāhe | pakṣagrāhayoḥ | pakṣagrāheṣu |
vocative. | pakṣagrāha | pakṣagrāhau | pakṣagrāhāḥ |
Compound: | pakṣagrāha- | ||
Adverb: | -pakṣagrāham | -pakṣagrāhāt |
Neuter declension scheme:
This is the Neuter declension of the word Pakṣagrāha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pakṣagrāham | pakṣagrāhe | pakṣagrāhāṇi |
accusative. | pakṣagrāham | pakṣagrāhe | pakṣagrāhāṇi |
instrumental. | pakṣagrāheṇa | pakṣagrāhābhyām | pakṣagrāhaiḥ |
dative. | pakṣagrāhāya | pakṣagrāhābhyām | pakṣagrāhebhyaḥ |
ablative. | pakṣagrāhāt | pakṣagrāhābhyām | pakṣagrāhebhyaḥ |
genitive. | pakṣagrāhasya | pakṣagrāhayoḥ | pakṣagrāhāṇām |
locative. | pakṣagrāhe | pakṣagrāhayoḥ | pakṣagrāheṣu |
vocative. | pakṣagrāha | pakṣagrāhe | pakṣagrāhāṇi |
Compound: | pakṣagrāha- | ||
Adverb: | -pakṣagrāham | -pakṣagrāhāt |