Paṭahānantara: Sanskrit declension schemes
Sanskrit Grammar
Paṭahānantara is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Paṭahānantara is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Paṭahānantara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | paṭahānantaraḥ | paṭahānantarau | paṭahānantarāḥ |
accusative. | paṭahānantaram | paṭahānantarau | paṭahānantarān |
instrumental. | paṭahānantareṇa | paṭahānantarābhyām | paṭahānantaraiḥ |
dative. | paṭahānantarāya | paṭahānantarābhyām | paṭahānantarebhyaḥ |
ablative. | paṭahānantarāt | paṭahānantarābhyām | paṭahānantarebhyaḥ |
genitive. | paṭahānantarasya | paṭahānantarayoḥ | paṭahānantarāṇām |
locative. | paṭahānantare | paṭahānantarayoḥ | paṭahānantareṣu |
vocative. | paṭahānantara | paṭahānantarau | paṭahānantarāḥ |
Compound: | paṭahānantara- | ||
Adverb: | -paṭahānantaram | -paṭahānantarāt |
Neuter declension scheme:
This is the Neuter declension of the word Paṭahānantara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | paṭahānantaram | paṭahānantare | paṭahānantarāṇi |
accusative. | paṭahānantaram | paṭahānantare | paṭahānantarāṇi |
instrumental. | paṭahānantareṇa | paṭahānantarābhyām | paṭahānantaraiḥ |
dative. | paṭahānantarāya | paṭahānantarābhyām | paṭahānantarebhyaḥ |
ablative. | paṭahānantarāt | paṭahānantarābhyām | paṭahānantarebhyaḥ |
genitive. | paṭahānantarasya | paṭahānantarayoḥ | paṭahānantarāṇām |
locative. | paṭahānantare | paṭahānantarayoḥ | paṭahānantareṣu |
vocative. | paṭahānantara | paṭahānantare | paṭahānantarāṇi |
Compound: | paṭahānantara- | ||
Adverb: | -paṭahānantaram | -paṭahānantarāt |