Paśumat: Sanskrit declension schemes
Sanskrit Grammar
Paśumat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Paśumat is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Paśumat following the rules for -mat.
single | dual | plural | |
---|---|---|---|
nominative. | paśumān | paśumantau | paśumantaḥ |
accusative. | paśumantam | paśumantau | paśumataḥ |
instrumental. | paśumatā | paśumadbhyām | paśumadbhiḥ |
dative. | paśumate | paśumadbhyām | paśumadbhyaḥ |
ablative. | paśumataḥ | paśumadbhyām | paśumadbhyaḥ |
genitive. | paśumataḥ | paśumatoḥ | paśumatām |
locative. | paśumati | paśumatoḥ | paśumatsu |
vocative. | paśuman | paśumantau | paśumantaḥ |
Compound: | paśumat- | ||
Adverb: | -paśumantam |
Neuter declension scheme:
This is the Neuter declension of the word Paśumat following the rules for -mat.
single | dual | plural | |
---|---|---|---|
nominative. | paśumat | paśumantī | paśumatī | paśumanti |
accusative. | paśumat | paśumantī | paśumatī | paśumanti |
instrumental. | paśumatā | paśumadbhyām | paśumadbhiḥ |
dative. | paśumate | paśumadbhyām | paśumadbhyaḥ |
ablative. | paśumataḥ | paśumadbhyām | paśumadbhyaḥ |
genitive. | paśumataḥ | paśumatoḥ | paśumatām |
locative. | paśumati | paśumatoḥ | paśumatsu |
vocative. | paśumat | paśumantī | paśumatī | paśumanti |
Compound: | |||
Adverb: | -paśumatam |