Paścimaraṅgarājastava: Sanskrit declension schemes
Sanskrit Grammar
Paścimaraṅgarājastava is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Paścimaraṅgarājastava is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Paścimaraṅgarājastava following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | paścimaraṅgarājastavaḥ | paścimaraṅgarājastavau | paścimaraṅgarājastavāḥ |
accusative. | paścimaraṅgarājastavam | paścimaraṅgarājastavau | paścimaraṅgarājastavān |
instrumental. | paścimaraṅgarājastavena | paścimaraṅgarājastavābhyām | paścimaraṅgarājastavaiḥ |
dative. | paścimaraṅgarājastavāya | paścimaraṅgarājastavābhyām | paścimaraṅgarājastavebhyaḥ |
ablative. | paścimaraṅgarājastavāt | paścimaraṅgarājastavābhyām | paścimaraṅgarājastavebhyaḥ |
genitive. | paścimaraṅgarājastavasya | paścimaraṅgarājastavayoḥ | paścimaraṅgarājastavānām |
locative. | paścimaraṅgarājastave | paścimaraṅgarājastavayoḥ | paścimaraṅgarājastaveṣu |
vocative. | paścimaraṅgarājastava | paścimaraṅgarājastavau | paścimaraṅgarājastavāḥ |
Compound: | paścimaraṅgarājastava- | ||
Adverb: | -paścimaraṅgarājastavam | -paścimaraṅgarājastavāt |