Pañcavaṭīmāhātmya: Sanskrit declension schemes
Sanskrit Grammar
Pañcavaṭīmāhātmya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pañcavaṭīmāhātmya is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Pañcavaṭīmāhātmya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pañcavaṭīmāhātmyam | pañcavaṭīmāhātmye | pañcavaṭīmāhātmyāni |
accusative. | pañcavaṭīmāhātmyam | pañcavaṭīmāhātmye | pañcavaṭīmāhātmyāni |
instrumental. | pañcavaṭīmāhātmyena | pañcavaṭīmāhātmyābhyām | pañcavaṭīmāhātmyaiḥ |
dative. | pañcavaṭīmāhātmyāya | pañcavaṭīmāhātmyābhyām | pañcavaṭīmāhātmyebhyaḥ |
ablative. | pañcavaṭīmāhātmyāt | pañcavaṭīmāhātmyābhyām | pañcavaṭīmāhātmyebhyaḥ |
genitive. | pañcavaṭīmāhātmyasya | pañcavaṭīmāhātmyayoḥ | pañcavaṭīmāhātmyānām |
locative. | pañcavaṭīmāhātmye | pañcavaṭīmāhātmyayoḥ | pañcavaṭīmāhātmyeṣu |
vocative. | pañcavaṭīmāhātmya | pañcavaṭīmāhātmye | pañcavaṭīmāhātmyāni |
Compound: | pañcavaṭīmāhātmya- | ||
Adverb: | -pañcavaṭīmāhātmyam | -pañcavaṭīmāhātmyāt |