Pañcamahābhūtamaya: Sanskrit declension schemes
Sanskrit Grammar
Pañcamahābhūtamaya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pañcamahābhūtamaya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pañcamahābhūtamaya following the rules for -a.
masculine a-stem declension for 'Pañcamahābhūtamaya'
single | dual | plural | |
---|---|---|---|
nominative. | pañcamahābhūtamayaḥ | pañcamahābhūtamayau | pañcamahābhūtamayāḥ |
accusative. | pañcamahābhūtamayam | pañcamahābhūtamayau | pañcamahābhūtamayān |
instrumental. | pañcamahābhūtamayena | pañcamahābhūtamayābhyām | pañcamahābhūtamayaiḥ |
dative. | pañcamahābhūtamayāya | pañcamahābhūtamayābhyām | pañcamahābhūtamayebhyaḥ |
ablative. | pañcamahābhūtamayāt | pañcamahābhūtamayābhyām | pañcamahābhūtamayebhyaḥ |
genitive. | pañcamahābhūtamayasya | pañcamahābhūtamayayoḥ | pañcamahābhūtamayānām |
locative. | pañcamahābhūtamaye | pañcamahābhūtamayayoḥ | pañcamahābhūtamayeṣu |
vocative. | pañcamahābhūtamaya | pañcamahābhūtamayau | pañcamahābhūtamayāḥ |
Compound: | pañcamahābhūtamaya- | ||
Adverb: | -pañcamahābhūtamayam | -pañcamahābhūtamayāt |
Neuter declension scheme:
This is the Neuter declension of the word Pañcamahābhūtamaya following the rules for -a.
neuter a-stem declension for 'Pañcamahābhūtamaya'
single | dual | plural | |
---|---|---|---|
nominative. | pañcamahābhūtamayam | pañcamahābhūtamaye | pañcamahābhūtamayāni |
accusative. | pañcamahābhūtamayam | pañcamahābhūtamaye | pañcamahābhūtamayāni |
instrumental. | pañcamahābhūtamayena | pañcamahābhūtamayābhyām | pañcamahābhūtamayaiḥ |
dative. | pañcamahābhūtamayāya | pañcamahābhūtamayābhyām | pañcamahābhūtamayebhyaḥ |
ablative. | pañcamahābhūtamayāt | pañcamahābhūtamayābhyām | pañcamahābhūtamayebhyaḥ |
genitive. | pañcamahābhūtamayasya | pañcamahābhūtamayayoḥ | pañcamahābhūtamayānām |
locative. | pañcamahābhūtamaye | pañcamahābhūtamayayoḥ | pañcamahābhūtamayeṣu |
vocative. | pañcamahābhūtamaya | pañcamahābhūtamaye | pañcamahābhūtamayāni |
Compound: | pañcamahābhūtamaya- | ||
Adverb: | -pañcamahābhūtamayam | -pañcamahābhūtamayāt |