Pāpiṣṭha: Sanskrit declension schemes
Sanskrit Grammar
Pāpiṣṭha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pāpiṣṭha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pāpiṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāpiṣṭhaḥ | pāpiṣṭhau | pāpiṣṭhāḥ |
accusative. | pāpiṣṭham | pāpiṣṭhau | pāpiṣṭhān |
instrumental. | pāpiṣṭhena | pāpiṣṭhābhyām | pāpiṣṭhaiḥ |
dative. | pāpiṣṭhāya | pāpiṣṭhābhyām | pāpiṣṭhebhyaḥ |
ablative. | pāpiṣṭhāt | pāpiṣṭhābhyām | pāpiṣṭhebhyaḥ |
genitive. | pāpiṣṭhasya | pāpiṣṭhayoḥ | pāpiṣṭhānām |
locative. | pāpiṣṭhe | pāpiṣṭhayoḥ | pāpiṣṭheṣu |
vocative. | pāpiṣṭha | pāpiṣṭhau | pāpiṣṭhāḥ |
Compound: | pāpiṣṭha- | ||
Adverb: | -pāpiṣṭham | -pāpiṣṭhāt |
Neuter declension scheme:
This is the Neuter declension of the word Pāpiṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāpiṣṭham | pāpiṣṭhe | pāpiṣṭhāni |
accusative. | pāpiṣṭham | pāpiṣṭhe | pāpiṣṭhāni |
instrumental. | pāpiṣṭhena | pāpiṣṭhābhyām | pāpiṣṭhaiḥ |
dative. | pāpiṣṭhāya | pāpiṣṭhābhyām | pāpiṣṭhebhyaḥ |
ablative. | pāpiṣṭhāt | pāpiṣṭhābhyām | pāpiṣṭhebhyaḥ |
genitive. | pāpiṣṭhasya | pāpiṣṭhayoḥ | pāpiṣṭhānām |
locative. | pāpiṣṭhe | pāpiṣṭhayoḥ | pāpiṣṭheṣu |
vocative. | pāpiṣṭha | pāpiṣṭhe | pāpiṣṭhāni |
Compound: | pāpiṣṭha- | ||
Adverb: | -pāpiṣṭham | -pāpiṣṭhāt |