Pāpakarman: Sanskrit declension schemes
Sanskrit Grammar
Pāpakarman is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pāpakarman is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pāpakarman following the rules for -man.
single | dual | plural | |
---|---|---|---|
nominative. | pāpakarmā | pāpakarmāṇau | pāpakarmāṇaḥ |
accusative. | pāpakarmāṇam | pāpakarmāṇau | pāpakarmaṇaḥ |
instrumental. | pāpakarmaṇā | pāpakarmabhyām | pāpakarmabhiḥ |
dative. | pāpakarmaṇe | pāpakarmabhyām | pāpakarmabhyaḥ |
ablative. | pāpakarmaṇaḥ | pāpakarmabhyām | pāpakarmabhyaḥ |
genitive. | pāpakarmaṇaḥ | pāpakarmaṇoḥ | pāpakarmaṇām |
locative. | pāpakarmaṇi | pāpakarmaṇoḥ | pāpakarmasu |
vocative. | pāpakarman | pāpakarmāṇau | pāpakarmāṇaḥ |
Compound: | pāpakarma- | ||
Adverb: | -pāpakarmam |
Neuter declension scheme:
This is the Neuter declension of the word Pāpakarman following the rules for -man.
single | dual | plural | |
---|---|---|---|
nominative. | pāpakarma | pāpakarmṇī | pāpakarmaṇī | pāpakarmāṇi |
accusative. | pāpakarma | pāpakarmṇī | pāpakarmaṇī | pāpakarmāṇi |
instrumental. | pāpakarmaṇā | pāpakarmabhyām | pāpakarmabhiḥ |
dative. | pāpakarmaṇe | pāpakarmabhyām | pāpakarmabhyaḥ |
ablative. | pāpakarmaṇaḥ | pāpakarmabhyām | pāpakarmabhyaḥ |
genitive. | pāpakarmaṇaḥ | pāpakarmaṇoḥ | pāpakarmaṇām |
locative. | pāpakarmaṇi | pāpakarmaṇoḥ | pāpakarmasu |
vocative. | pāpakarman | pāpakarma | pāpakarmṇī | pāpakarmaṇī | pāpakarmāṇi |
Compound: | pāpakarma- | ||
Adverb: | -pāpakarma | -pāpakarmam |