Pāpīyastara: Sanskrit declension schemes
Sanskrit Grammar
Pāpīyastara is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pāpīyastara is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pāpīyastara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāpīyastaraḥ | pāpīyastarau | pāpīyastarāḥ |
accusative. | pāpīyastaram | pāpīyastarau | pāpīyastarān |
instrumental. | pāpīyastareṇa | pāpīyastarābhyām | pāpīyastaraiḥ |
dative. | pāpīyastarāya | pāpīyastarābhyām | pāpīyastarebhyaḥ |
ablative. | pāpīyastarāt | pāpīyastarābhyām | pāpīyastarebhyaḥ |
genitive. | pāpīyastarasya | pāpīyastarayoḥ | pāpīyastarāṇām |
locative. | pāpīyastare | pāpīyastarayoḥ | pāpīyastareṣu |
vocative. | pāpīyastara | pāpīyastarau | pāpīyastarāḥ |
Compound: | pāpīyastara- | ||
Adverb: | -pāpīyastaram | -pāpīyastarāt |
Neuter declension scheme:
This is the Neuter declension of the word Pāpīyastara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāpīyastaram | pāpīyastare | pāpīyastarāṇi |
accusative. | pāpīyastaram | pāpīyastare | pāpīyastarāṇi |
instrumental. | pāpīyastareṇa | pāpīyastarābhyām | pāpīyastaraiḥ |
dative. | pāpīyastarāya | pāpīyastarābhyām | pāpīyastarebhyaḥ |
ablative. | pāpīyastarāt | pāpīyastarābhyām | pāpīyastarebhyaḥ |
genitive. | pāpīyastarasya | pāpīyastarayoḥ | pāpīyastarāṇām |
locative. | pāpīyastare | pāpīyastarayoḥ | pāpīyastareṣu |
vocative. | pāpīyastara | pāpīyastare | pāpīyastarāṇi |
Compound: | pāpīyastara- | ||
Adverb: | -pāpīyastaram | -pāpīyastarāt |