Pāpāsrava: Sanskrit declension schemes
Sanskrit Grammar
Pāpāsrava is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pāpāsrava is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pāpāsrava following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāpāsravaḥ | pāpāsravau | pāpāsravāḥ |
accusative. | pāpāsravam | pāpāsravau | pāpāsravān |
instrumental. | pāpāsraveṇa | pāpāsravābhyām | pāpāsravaiḥ |
dative. | pāpāsravāya | pāpāsravābhyām | pāpāsravebhyaḥ |
ablative. | pāpāsravāt | pāpāsravābhyām | pāpāsravebhyaḥ |
genitive. | pāpāsravasya | pāpāsravayoḥ | pāpāsravāṇām |
locative. | pāpāsrave | pāpāsravayoḥ | pāpāsraveṣu |
vocative. | pāpāsrava | pāpāsravau | pāpāsravāḥ |
Compound: | pāpāsrava- | ||
Adverb: | -pāpāsravam | -pāpāsravāt |
Neuter declension scheme:
This is the Neuter declension of the word Pāpāsrava following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāpāsravam | pāpāsrave | pāpāsravāṇi |
accusative. | pāpāsravam | pāpāsrave | pāpāsravāṇi |
instrumental. | pāpāsraveṇa | pāpāsravābhyām | pāpāsravaiḥ |
dative. | pāpāsravāya | pāpāsravābhyām | pāpāsravebhyaḥ |
ablative. | pāpāsravāt | pāpāsravābhyām | pāpāsravebhyaḥ |
genitive. | pāpāsravasya | pāpāsravayoḥ | pāpāsravāṇām |
locative. | pāpāsrave | pāpāsravayoḥ | pāpāsraveṣu |
vocative. | pāpāsrava | pāpāsrave | pāpāsravāṇi |
Compound: | pāpāsrava- | ||
Adverb: | -pāpāsravam | -pāpāsravāt |