Pāśapāṇivināyaka: Sanskrit declension schemes
Sanskrit Grammar
Pāśapāṇivināyaka is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pāśapāṇivināyaka is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pāśapāṇivināyaka following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāśapāṇivināyakaḥ | pāśapāṇivināyakau | pāśapāṇivināyakāḥ |
accusative. | pāśapāṇivināyakam | pāśapāṇivināyakau | pāśapāṇivināyakān |
instrumental. | pāśapāṇivināyakena | pāśapāṇivināyakābhyām | pāśapāṇivināyakaiḥ |
dative. | pāśapāṇivināyakāya | pāśapāṇivināyakābhyām | pāśapāṇivināyakebhyaḥ |
ablative. | pāśapāṇivināyakāt | pāśapāṇivināyakābhyām | pāśapāṇivināyakebhyaḥ |
genitive. | pāśapāṇivināyakasya | pāśapāṇivināyakayoḥ | pāśapāṇivināyakānām |
locative. | pāśapāṇivināyake | pāśapāṇivināyakayoḥ | pāśapāṇivināyakeṣu |
vocative. | pāśapāṇivināyaka | pāśapāṇivināyakau | pāśapāṇivināyakāḥ |
Compound: | pāśapāṇivināyaka- | ||
Adverb: | -pāśapāṇivināyakam | -pāśapāṇivināyakāt |
Neuter declension scheme:
This is the Neuter declension of the word Pāśapāṇivināyaka following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāśapāṇivināyakam | pāśapāṇivināyake | pāśapāṇivināyakāni |
accusative. | pāśapāṇivināyakam | pāśapāṇivināyake | pāśapāṇivināyakāni |
instrumental. | pāśapāṇivināyakena | pāśapāṇivināyakābhyām | pāśapāṇivināyakaiḥ |
dative. | pāśapāṇivināyakāya | pāśapāṇivināyakābhyām | pāśapāṇivināyakebhyaḥ |
ablative. | pāśapāṇivināyakāt | pāśapāṇivināyakābhyām | pāśapāṇivināyakebhyaḥ |
genitive. | pāśapāṇivināyakasya | pāśapāṇivināyakayoḥ | pāśapāṇivināyakānām |
locative. | pāśapāṇivināyake | pāśapāṇivināyakayoḥ | pāśapāṇivināyakeṣu |
vocative. | pāśapāṇivināyaka | pāśapāṇivināyake | pāśapāṇivināyakāni |
Compound: | pāśapāṇivināyaka- | ||
Adverb: | -pāśapāṇivināyakam | -pāśapāṇivināyakāt |