Pāñcarātrika: Sanskrit declension schemes
Sanskrit Grammar
Pāñcarātrika is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Pāñcarātrika is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Pāñcarātrika following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāñcarātrikaḥ | pāñcarātrikau | pāñcarātrikāḥ |
accusative. | pāñcarātrikam | pāñcarātrikau | pāñcarātrikān |
instrumental. | pāñcarātrikeṇa | pāñcarātrikābhyām | pāñcarātrikaiḥ |
dative. | pāñcarātrikāya | pāñcarātrikābhyām | pāñcarātrikebhyaḥ |
ablative. | pāñcarātrikāt | pāñcarātrikābhyām | pāñcarātrikebhyaḥ |
genitive. | pāñcarātrikasya | pāñcarātrikayoḥ | pāñcarātrikāṇām |
locative. | pāñcarātrike | pāñcarātrikayoḥ | pāñcarātrikeṣu |
vocative. | pāñcarātrika | pāñcarātrikau | pāñcarātrikāḥ |
Compound: | pāñcarātrika- | ||
Adverb: | -pāñcarātrikam | -pāñcarātrikāt |
Neuter declension scheme:
This is the Neuter declension of the word Pāñcarātrika following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | pāñcarātrikam | pāñcarātrike | pāñcarātrikāṇi |
accusative. | pāñcarātrikam | pāñcarātrike | pāñcarātrikāṇi |
instrumental. | pāñcarātrikeṇa | pāñcarātrikābhyām | pāñcarātrikaiḥ |
dative. | pāñcarātrikāya | pāñcarātrikābhyām | pāñcarātrikebhyaḥ |
ablative. | pāñcarātrikāt | pāñcarātrikābhyām | pāñcarātrikebhyaḥ |
genitive. | pāñcarātrikasya | pāñcarātrikayoḥ | pāñcarātrikāṇām |
locative. | pāñcarātrike | pāñcarātrikayoḥ | pāñcarātrikeṣu |
vocative. | pāñcarātrika | pāñcarātrike | pāñcarātrikāṇi |
Compound: | pāñcarātrika- | ||
Adverb: | -pāñcarātrikam | -pāñcarātrikāt |