Oḍramāgadhī: Sanskrit declension schemes
Sanskrit Grammar
Oḍramāgadhī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Oḍramāgadhī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Oḍramāgadhī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | oḍramāgadhīḥ | oḍramāgadhyā | oḍramāgadhyaḥ |
accusative. | oḍramāgadhyam | oḍramāgadhyā | oḍramāgadhyaḥ |
instrumental. | oḍramāgadhyā | oḍramāgadhībhyām | oḍramāgadhībhiḥ |
dative. | oḍramāgadhye | oḍramāgadhībhyām | oḍramāgadhībhyaḥ |
ablative. | oḍramāgadhyaḥ | oḍramāgadhībhyām | oḍramāgadhībhyaḥ |
genitive. | oḍramāgadhyaḥ | oḍramāgadhyoḥ | oḍramāgadhīnām |
locative. | oḍramāgadhyi | oḍramāgadhyoḥ | oḍramāgadhīṣu |
vocative. | oḍramāgadhi | oḍramāgadhyā | oḍramāgadhyaḥ |
Compound: | oḍramāgadhī- | ||
Adverb: | -oḍramāgadhi |
Neuter declension scheme:
This is the Neuter declension of the word Oḍramāgadhī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | oḍramāgadhi | oḍramāgadhinī | oḍramāgadhīni |
accusative. | oḍramāgadhi | oḍramāgadhinī | oḍramāgadhīni |
instrumental. | oḍramāgadhinā | oḍramāgadhibhyām | oḍramāgadhibhiḥ |
dative. | oḍramāgadhine | oḍramāgadhibhyām | oḍramāgadhibhyaḥ |
ablative. | oḍramāgadhinaḥ | oḍramāgadhibhyām | oḍramāgadhibhyaḥ |
genitive. | oḍramāgadhinaḥ | oḍramāgadhinoḥ | oḍramāgadhīnām |
locative. | oḍramāgadhini | oḍramāgadhinoḥ | oḍramāgadhiṣu |
vocative. | oḍramāgadhi | oḍramāgadhinī | oḍramāgadhīni |
Compound: | oḍramāgadhi- | ||
Adverb: | -oḍramāgadhi |
Feminine declension scheme:
This is the Feminine declension of the word Oḍramāgadhī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | oḍramāgadhī | oḍramāgadhyau | oḍramāgadhyaḥ |
accusative. | oḍramāgadhīm | oḍramāgadhyau | oḍramāgadhīḥ |
instrumental. | oḍramāgadhyā | oḍramāgadhībhyām | oḍramāgadhībhiḥ |
dative. | oḍramāgadhyai | oḍramāgadhībhyām | oḍramāgadhībhyaḥ |
ablative. | oḍramāgadhyāḥ | oḍramāgadhībhyām | oḍramāgadhībhyaḥ |
genitive. | oḍramāgadhyāḥ | oḍramāgadhyoḥ | oḍramāgadhīnām |
locative. | oḍramāgadhyām | oḍramāgadhyoḥ | oḍramāgadhīṣu |
vocative. | oḍramāgadhi | oḍramāgadhyau | oḍramāgadhyaḥ |
Compound: | oḍramāgadhi- | oḍramāgadhī- | ||
Adverb: | -oḍramāgadhi |