Nirvātasthāpita: Sanskrit declension schemes
Sanskrit Grammar
Nirvātasthāpita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Nirvātasthāpita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Nirvātasthāpita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | nirvātasthāpitaḥ | nirvātasthāpitau | nirvātasthāpitāḥ |
accusative. | nirvātasthāpitam | nirvātasthāpitau | nirvātasthāpitān |
instrumental. | nirvātasthāpitena | nirvātasthāpitābhyām | nirvātasthāpitaiḥ |
dative. | nirvātasthāpitāya | nirvātasthāpitābhyām | nirvātasthāpitebhyaḥ |
ablative. | nirvātasthāpitāt | nirvātasthāpitābhyām | nirvātasthāpitebhyaḥ |
genitive. | nirvātasthāpitasya | nirvātasthāpitayoḥ | nirvātasthāpitānām |
locative. | nirvātasthāpite | nirvātasthāpitayoḥ | nirvātasthāpiteṣu |
vocative. | nirvātasthāpita | nirvātasthāpitau | nirvātasthāpitāḥ |
Compound: | nirvātasthāpita- | ||
Adverb: | -nirvātasthāpitam | -nirvātasthāpitāt |
Neuter declension scheme:
This is the Neuter declension of the word Nirvātasthāpita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | nirvātasthāpitam | nirvātasthāpite | nirvātasthāpitāni |
accusative. | nirvātasthāpitam | nirvātasthāpite | nirvātasthāpitāni |
instrumental. | nirvātasthāpitena | nirvātasthāpitābhyām | nirvātasthāpitaiḥ |
dative. | nirvātasthāpitāya | nirvātasthāpitābhyām | nirvātasthāpitebhyaḥ |
ablative. | nirvātasthāpitāt | nirvātasthāpitābhyām | nirvātasthāpitebhyaḥ |
genitive. | nirvātasthāpitasya | nirvātasthāpitayoḥ | nirvātasthāpitānām |
locative. | nirvātasthāpite | nirvātasthāpitayoḥ | nirvātasthāpiteṣu |
vocative. | nirvātasthāpita | nirvātasthāpite | nirvātasthāpitāni |
Compound: | nirvātasthāpita- | ||
Adverb: | -nirvātasthāpitam | -nirvātasthāpitāt |