Nirvācya: Sanskrit declension schemes
Sanskrit Grammar
Nirvācya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Nirvācya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Nirvācya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | nirvācyaḥ | nirvācyaḥ | nirvācyau | nirvācyau | nirvācyāḥ | nirvācyāḥ |
accusative. | nirvācyam | nirvācyam | nirvācyau | nirvācyau | nirvācyān | nirvācyān |
instrumental. | nirvācyena | nirvācyena | nirvācyābhyām | nirvācyābhyām | nirvācyaiḥ | nirvācyaiḥ |
dative. | nirvācyāya | nirvācyāya | nirvācyābhyām | nirvācyābhyām | nirvācyebhyaḥ | nirvācyebhyaḥ |
ablative. | nirvācyāt | nirvācyāt | nirvācyābhyām | nirvācyābhyām | nirvācyebhyaḥ | nirvācyebhyaḥ |
genitive. | nirvācyasya | nirvācyasya | nirvācyayoḥ | nirvācyayoḥ | nirvācyānām | nirvācyānām |
locative. | nirvācye | nirvācye | nirvācyayoḥ | nirvācyayoḥ | nirvācyeṣu | nirvācyeṣu |
vocative. | nirvācya | nirvācya | nirvācyau | nirvācyau | nirvācyāḥ | nirvācyāḥ |
Compound: | nirvācya- | nirvācya- | ||
Adverb: | -nirvācyam | -nirvācyāt | -nirvācyam | -nirvācyāt |
Neuter declension scheme:
This is the Neuter declension of the word Nirvācya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | nirvācyam | nirvācyam | nirvācye | nirvācye | nirvācyāni | nirvācyāni |
accusative. | nirvācyam | nirvācyam | nirvācye | nirvācye | nirvācyāni | nirvācyāni |
instrumental. | nirvācyena | nirvācyena | nirvācyābhyām | nirvācyābhyām | nirvācyaiḥ | nirvācyaiḥ |
dative. | nirvācyāya | nirvācyāya | nirvācyābhyām | nirvācyābhyām | nirvācyebhyaḥ | nirvācyebhyaḥ |
ablative. | nirvācyāt | nirvācyāt | nirvācyābhyām | nirvācyābhyām | nirvācyebhyaḥ | nirvācyebhyaḥ |
genitive. | nirvācyasya | nirvācyasya | nirvācyayoḥ | nirvācyayoḥ | nirvācyānām | nirvācyānām |
locative. | nirvācye | nirvācye | nirvācyayoḥ | nirvācyayoḥ | nirvācyeṣu | nirvācyeṣu |
vocative. | nirvācya | nirvācya | nirvācye | nirvācye | nirvācyāni | nirvācyāni |
Compound: | nirvācya- | nirvācya- | ||
Adverb: | -nirvācyam | -nirvācyāt | -nirvācyam | -nirvācyāt |