Nirākṛtin: Sanskrit declension schemes
Sanskrit Grammar
Nirākṛtin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Nirākṛtin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Nirākṛtin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | nirākṛtī | nirākṛtī | nirākṛtinau | nirākṛtinau | nirākṛtinaḥ | nirākṛtinaḥ |
accusative. | nirākṛtinam | nirākṛtinam | nirākṛtinau | nirākṛtinau | nirākṛtinaḥ | nirākṛtinaḥ |
instrumental. | nirākṛtinā | nirākṛtinā | nirākṛtibhyām | nirākṛtibhyām | nirākṛtibhiḥ | nirākṛtibhiḥ |
dative. | nirākṛtine | nirākṛtine | nirākṛtibhyām | nirākṛtibhyām | nirākṛtibhyaḥ | nirākṛtibhyaḥ |
ablative. | nirākṛtinaḥ | nirākṛtinaḥ | nirākṛtibhyām | nirākṛtibhyām | nirākṛtibhyaḥ | nirākṛtibhyaḥ |
genitive. | nirākṛtinaḥ | nirākṛtinaḥ | nirākṛtinoḥ | nirākṛtinoḥ | nirākṛtinām | nirākṛtinām |
locative. | nirākṛtini | nirākṛtini | nirākṛtinoḥ | nirākṛtinoḥ | nirākṛtiṣu | nirākṛtiṣu |
vocative. | nirākṛtin | nirākṛtin | nirākṛtinau | nirākṛtinau | nirākṛtinaḥ | nirākṛtinaḥ |
Compound: | nirākṛti- | nirākṛti- | ||
Adverb: | -nirākṛti | -nirākṛti |
Neuter declension scheme:
This is the Neuter declension of the word Nirākṛtin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | nirākṛti | nirākṛti | nirākṛtinī | nirākṛtinī | nirākṛtīni | nirākṛtīni |
accusative. | nirākṛti | nirākṛti | nirākṛtinī | nirākṛtinī | nirākṛtīni | nirākṛtīni |
instrumental. | nirākṛtinā | nirākṛtinā | nirākṛtibhyām | nirākṛtibhyām | nirākṛtibhiḥ | nirākṛtibhiḥ |
dative. | nirākṛtine | nirākṛtine | nirākṛtibhyām | nirākṛtibhyām | nirākṛtibhyaḥ | nirākṛtibhyaḥ |
ablative. | nirākṛtinaḥ | nirākṛtinaḥ | nirākṛtibhyām | nirākṛtibhyām | nirākṛtibhyaḥ | nirākṛtibhyaḥ |
genitive. | nirākṛtinaḥ | nirākṛtinaḥ | nirākṛtinoḥ | nirākṛtinoḥ | nirākṛtinām | nirākṛtinām |
locative. | nirākṛtini | nirākṛtini | nirākṛtinoḥ | nirākṛtinoḥ | nirākṛtiṣu | nirākṛtiṣu |
vocative. | nirākṛtin | nirākṛti | nirākṛtin | nirākṛti | nirākṛtinī | nirākṛtinī | nirākṛtīni | nirākṛtīni |
Compound: | nirākṛti- | nirākṛti- | ||
Adverb: | -nirākṛti | -nirākṛti |