Niṣpannayogāvalī: Sanskrit declension schemes
Sanskrit Grammar
Niṣpannayogāvalī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Niṣpannayogāvalī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Niṣpannayogāvalī following the rules for -ī.
masculine ī-stem declension for 'Niṣpannayogāvalī'
single | dual | plural | |
---|---|---|---|
nominative. | niṣpannayogāvalīḥ | niṣpannayogāvalyā | niṣpannayogāvalyaḥ |
accusative. | niṣpannayogāvalyam | niṣpannayogāvalyā | niṣpannayogāvalyaḥ |
instrumental. | niṣpannayogāvalyā | niṣpannayogāvalībhyām | niṣpannayogāvalībhiḥ |
dative. | niṣpannayogāvalye | niṣpannayogāvalībhyām | niṣpannayogāvalībhyaḥ |
ablative. | niṣpannayogāvalyaḥ | niṣpannayogāvalībhyām | niṣpannayogāvalībhyaḥ |
genitive. | niṣpannayogāvalyaḥ | niṣpannayogāvalyoḥ | niṣpannayogāvalīnām |
locative. | niṣpannayogāvalyi | niṣpannayogāvalyoḥ | niṣpannayogāvalīṣu |
vocative. | niṣpannayogāvali | niṣpannayogāvalyā | niṣpannayogāvalyaḥ |
Compound: | niṣpannayogāvalī- | ||
Adverb: | -niṣpannayogāvali |
Neuter declension scheme:
This is the Neuter declension of the word Niṣpannayogāvalī following the rules for -ī.
neuter ī-stem declension for 'Niṣpannayogāvalī'
single | dual | plural | |
---|---|---|---|
nominative. | niṣpannayogāvali | niṣpannayogāvalinī | niṣpannayogāvalīni |
accusative. | niṣpannayogāvali | niṣpannayogāvalinī | niṣpannayogāvalīni |
instrumental. | niṣpannayogāvalinā | niṣpannayogāvalibhyām | niṣpannayogāvalibhiḥ |
dative. | niṣpannayogāvaline | niṣpannayogāvalibhyām | niṣpannayogāvalibhyaḥ |
ablative. | niṣpannayogāvalinaḥ | niṣpannayogāvalibhyām | niṣpannayogāvalibhyaḥ |
genitive. | niṣpannayogāvalinaḥ | niṣpannayogāvalinoḥ | niṣpannayogāvalīnām |
locative. | niṣpannayogāvalini | niṣpannayogāvalinoḥ | niṣpannayogāvaliṣu |
vocative. | niṣpannayogāvali | niṣpannayogāvalinī | niṣpannayogāvalīni |
Compound: | niṣpannayogāvali- | ||
Adverb: | -niṣpannayogāvali |
Feminine declension scheme:
This is the Feminine declension of the word Niṣpannayogāvalī following the rules for -ī.
feminine ī-stem declension for 'Niṣpannayogāvalī'
single | dual | plural | |
---|---|---|---|
nominative. | niṣpannayogāvalī | niṣpannayogāvalyau | niṣpannayogāvalyaḥ |
accusative. | niṣpannayogāvalīm | niṣpannayogāvalyau | niṣpannayogāvalīḥ |
instrumental. | niṣpannayogāvalyā | niṣpannayogāvalībhyām | niṣpannayogāvalībhiḥ |
dative. | niṣpannayogāvalyai | niṣpannayogāvalībhyām | niṣpannayogāvalībhyaḥ |
ablative. | niṣpannayogāvalyāḥ | niṣpannayogāvalībhyām | niṣpannayogāvalībhyaḥ |
genitive. | niṣpannayogāvalyāḥ | niṣpannayogāvalyoḥ | niṣpannayogāvalīnām |
locative. | niṣpannayogāvalyām | niṣpannayogāvalyoḥ | niṣpannayogāvalīṣu |
vocative. | niṣpannayogāvali | niṣpannayogāvalyau | niṣpannayogāvalyaḥ |
Compound: | niṣpannayogāvali- | niṣpannayogāvalī- | ||
Adverb: | -niṣpannayogāvali |