Nakṣatrabhuktaghaṭīcakra: Sanskrit declension schemes
Sanskrit Grammar
Nakṣatrabhuktaghaṭīcakra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Nakṣatrabhuktaghaṭīcakra is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Nakṣatrabhuktaghaṭīcakra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | nakṣatrabhuktaghaṭīcakram | nakṣatrabhuktaghaṭīcakre | nakṣatrabhuktaghaṭīcakrāṇi |
accusative. | nakṣatrabhuktaghaṭīcakram | nakṣatrabhuktaghaṭīcakre | nakṣatrabhuktaghaṭīcakrāṇi |
instrumental. | nakṣatrabhuktaghaṭīcakreṇa | nakṣatrabhuktaghaṭīcakrābhyām | nakṣatrabhuktaghaṭīcakraiḥ |
dative. | nakṣatrabhuktaghaṭīcakrāya | nakṣatrabhuktaghaṭīcakrābhyām | nakṣatrabhuktaghaṭīcakrebhyaḥ |
ablative. | nakṣatrabhuktaghaṭīcakrāt | nakṣatrabhuktaghaṭīcakrābhyām | nakṣatrabhuktaghaṭīcakrebhyaḥ |
genitive. | nakṣatrabhuktaghaṭīcakrasya | nakṣatrabhuktaghaṭīcakrayoḥ | nakṣatrabhuktaghaṭīcakrāṇām |
locative. | nakṣatrabhuktaghaṭīcakre | nakṣatrabhuktaghaṭīcakrayoḥ | nakṣatrabhuktaghaṭīcakreṣu |
vocative. | nakṣatrabhuktaghaṭīcakra | nakṣatrabhuktaghaṭīcakre | nakṣatrabhuktaghaṭīcakrāṇi |
Compound: | nakṣatrabhuktaghaṭīcakra- | ||
Adverb: | -nakṣatrabhuktaghaṭīcakram | -nakṣatrabhuktaghaṭīcakrāt |