Nāsi: Sanskrit declension schemes
Sanskrit Grammar
Nāsi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Nāsi is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Nāsi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | nāsiḥ | nāsī | nāsayaḥ |
accusative. | nāsim | nāsī | nāsīn |
instrumental. | nāsinā | nāsibhyām | nāsibhiḥ |
dative. | nāsaye | nāsibhyām | nāsibhyaḥ |
ablative. | nāseḥ | nāsibhyām | nāsibhyaḥ |
genitive. | nāseḥ | nāsyoḥ | nāsīnām |
locative. | nāsau | nāsyoḥ | nāsiṣu |
vocative. | nāse | nāsī | nāsayaḥ |
Compound: | nāsi- | ||
Adverb: | -nāsi |
Neuter declension scheme:
This is the Neuter declension of the word Nāsi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | nāsi | nāsinī | nāsīni |
accusative. | nāsi | nāsinī | nāsīni |
instrumental. | nāsinā | nāsibhyām | nāsibhiḥ |
dative. | nāsine | nāsibhyām | nāsibhyaḥ |
ablative. | nāsinaḥ | nāsibhyām | nāsibhyaḥ |
genitive. | nāsinaḥ | nāsinoḥ | nāsīnām |
locative. | nāsini | nāsinoḥ | nāsiṣu |
vocative. | nāsi | nāsinī | nāsīni |
Compound: | nāsi- | ||
Adverb: | -nāsi |
Feminine declension scheme:
This is the Feminine declension of the word Nāsi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | nāsiḥ | nāsī | nāsayaḥ |
accusative. | nāsim | nāsī | nāsīḥ |
instrumental. | nāsyā | nāsibhyām | nāsibhiḥ |
dative. | nāsyai | nāsaye | nāsibhyām | nāsibhyaḥ |
ablative. | nāsyāḥ | nāseḥ | nāsibhyām | nāsibhyaḥ |
genitive. | nāsyāḥ | nāseḥ | nāsyoḥ | nāsīnām |
locative. | nāsyām | nāsau | nāsyoḥ | nāsiṣu |
vocative. | nāse | nāsī | nāsayaḥ |
Compound: | nāsi- | ||
Adverb: | -nāsi |