Nāsī: Sanskrit declension schemes
Sanskrit Grammar
Nāsī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Nāsī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Nāsī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | nāsīḥ | nāsyā | nāsyaḥ |
accusative. | nāsyam | nāsyā | nāsyaḥ |
instrumental. | nāsyā | nāsībhyām | nāsībhiḥ |
dative. | nāsye | nāsībhyām | nāsībhyaḥ |
ablative. | nāsyaḥ | nāsībhyām | nāsībhyaḥ |
genitive. | nāsyaḥ | nāsyoḥ | nāsīnām |
locative. | nāsyi | nāsyoḥ | nāsīṣu |
vocative. | nāsi | nāsyā | nāsyaḥ |
Compound: | nāsī- | ||
Adverb: | -nāsi |
Neuter declension scheme:
This is the Neuter declension of the word Nāsī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | nāsi | nāsinī | nāsīni |
accusative. | nāsi | nāsinī | nāsīni |
instrumental. | nāsinā | nāsibhyām | nāsibhiḥ |
dative. | nāsine | nāsibhyām | nāsibhyaḥ |
ablative. | nāsinaḥ | nāsibhyām | nāsibhyaḥ |
genitive. | nāsinaḥ | nāsinoḥ | nāsīnām |
locative. | nāsini | nāsinoḥ | nāsiṣu |
vocative. | nāsi | nāsinī | nāsīni |
Compound: | nāsi- | ||
Adverb: | -nāsi |
Feminine declension scheme:
This is the Feminine declension of the word Nāsī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | nāsī | nāsyau | nāsyaḥ |
accusative. | nāsīm | nāsyau | nāsīḥ |
instrumental. | nāsyā | nāsībhyām | nāsībhiḥ |
dative. | nāsyai | nāsībhyām | nāsībhyaḥ |
ablative. | nāsyāḥ | nāsībhyām | nāsībhyaḥ |
genitive. | nāsyāḥ | nāsyoḥ | nāsīnām |
locative. | nāsyām | nāsyoḥ | nāsīṣu |
vocative. | nāsi | nāsyau | nāsyaḥ |
Compound: | nāsi- | nāsī- | ||
Adverb: | -nāsi |