Nānāvarṇākṛti: Sanskrit declension schemes
Sanskrit Grammar
Nānāvarṇākṛti is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Nānāvarṇākṛti is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Nānāvarṇākṛti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | nānāvarṇākṛtiḥ | nānāvarṇākṛtī | nānāvarṇākṛtayaḥ |
accusative. | nānāvarṇākṛtim | nānāvarṇākṛtī | nānāvarṇākṛtīn |
instrumental. | nānāvarṇākṛtinā | nānāvarṇākṛtibhyām | nānāvarṇākṛtibhiḥ |
dative. | nānāvarṇākṛtaye | nānāvarṇākṛtibhyām | nānāvarṇākṛtibhyaḥ |
ablative. | nānāvarṇākṛteḥ | nānāvarṇākṛtibhyām | nānāvarṇākṛtibhyaḥ |
genitive. | nānāvarṇākṛteḥ | nānāvarṇākṛtyoḥ | nānāvarṇākṛtīnām |
locative. | nānāvarṇākṛtau | nānāvarṇākṛtyoḥ | nānāvarṇākṛtiṣu |
vocative. | nānāvarṇākṛte | nānāvarṇākṛtī | nānāvarṇākṛtayaḥ |
Compound: | nānāvarṇākṛti- | ||
Adverb: | -nānāvarṇākṛti |
Neuter declension scheme:
This is the Neuter declension of the word Nānāvarṇākṛti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | nānāvarṇākṛti | nānāvarṇākṛtinī | nānāvarṇākṛtīni |
accusative. | nānāvarṇākṛti | nānāvarṇākṛtinī | nānāvarṇākṛtīni |
instrumental. | nānāvarṇākṛtinā | nānāvarṇākṛtibhyām | nānāvarṇākṛtibhiḥ |
dative. | nānāvarṇākṛtine | nānāvarṇākṛtibhyām | nānāvarṇākṛtibhyaḥ |
ablative. | nānāvarṇākṛtinaḥ | nānāvarṇākṛtibhyām | nānāvarṇākṛtibhyaḥ |
genitive. | nānāvarṇākṛtinaḥ | nānāvarṇākṛtinoḥ | nānāvarṇākṛtīnām |
locative. | nānāvarṇākṛtini | nānāvarṇākṛtinoḥ | nānāvarṇākṛtiṣu |
vocative. | nānāvarṇākṛti | nānāvarṇākṛtinī | nānāvarṇākṛtīni |
Compound: | nānāvarṇākṛti- | ||
Adverb: | -nānāvarṇākṛti |
Feminine declension scheme:
This is the Feminine declension of the word Nānāvarṇākṛti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | nānāvarṇākṛtiḥ | nānāvarṇākṛtī | nānāvarṇākṛtayaḥ |
accusative. | nānāvarṇākṛtim | nānāvarṇākṛtī | nānāvarṇākṛtīḥ |
instrumental. | nānāvarṇākṛtyā | nānāvarṇākṛtibhyām | nānāvarṇākṛtibhiḥ |
dative. | nānāvarṇākṛtyai | nānāvarṇākṛtaye | nānāvarṇākṛtibhyām | nānāvarṇākṛtibhyaḥ |
ablative. | nānāvarṇākṛtyāḥ | nānāvarṇākṛteḥ | nānāvarṇākṛtibhyām | nānāvarṇākṛtibhyaḥ |
genitive. | nānāvarṇākṛtyāḥ | nānāvarṇākṛteḥ | nānāvarṇākṛtyoḥ | nānāvarṇākṛtīnām |
locative. | nānāvarṇākṛtyām | nānāvarṇākṛtau | nānāvarṇākṛtyoḥ | nānāvarṇākṛtiṣu |
vocative. | nānāvarṇākṛte | nānāvarṇākṛtī | nānāvarṇākṛtayaḥ |
Compound: | nānāvarṇākṛti- | ||
Adverb: | -nānāvarṇākṛti |