Nānāprāsāda: Sanskrit declension schemes
Sanskrit Grammar
Nānāprāsāda is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Nānāprāsāda is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Nānāprāsāda following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | nānāprāsādaḥ | nānāprāsādau | nānāprāsādāḥ |
accusative. | nānāprāsādam | nānāprāsādau | nānāprāsādān |
instrumental. | nānāprāsādena | nānāprāsādābhyām | nānāprāsādaiḥnānāprāsādebhiḥ |
dative. | nānāprāsādāya | nānāprāsādābhyām | nānāprāsādebhyaḥ |
ablative. | nānāprāsādāt | nānāprāsādābhyām | nānāprāsādebhyaḥ |
genitive. | nānāprāsādasya | nānāprāsādayoḥ | nānāprāsādānām |
locative. | nānāprāsāde | nānāprāsādayoḥ | nānāprāsādeṣu |
vocative. | nānāprāsāda | nānāprāsādau | nānāprāsādāḥ |
Compound: | nānāprāsāda- | ||
Adverb: | -nānāprāsādam | -nānāprāsādāt |
Neuter declension scheme:
This is the Neuter declension of the word Nānāprāsāda following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | nānāprāsādam | nānāprāsāde | nānāprāsādāni |
accusative. | nānāprāsādam | nānāprāsāde | nānāprāsādāni |
instrumental. | nānāprāsādena | nānāprāsādābhyām | nānāprāsādaiḥ |
dative. | nānāprāsādāya | nānāprāsādābhyām | nānāprāsādebhyaḥ |
ablative. | nānāprāsādāt | nānāprāsādābhyām | nānāprāsādebhyaḥ |
genitive. | nānāprāsādasya | nānāprāsādayoḥ | nānāprāsādānām |
locative. | nānāprāsāde | nānāprāsādayoḥ | nānāprāsādeṣu |
vocative. | nānāprāsāda | nānāprāsāde | nānāprāsādāni |
Compound: | nānāprāsāda- | ||
Adverb: | -nānāprāsādam | -nānāprāsādāt |