Nālaveṣṭanaśāntiprayoga: Sanskrit declension schemes
Sanskrit Grammar
Nālaveṣṭanaśāntiprayoga is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Nālaveṣṭanaśāntiprayoga is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Nālaveṣṭanaśāntiprayoga following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | nālaveṣṭanaśāntiprayogaḥ | nālaveṣṭanaśāntiprayogau | nālaveṣṭanaśāntiprayogāḥ |
accusative. | nālaveṣṭanaśāntiprayogam | nālaveṣṭanaśāntiprayogau | nālaveṣṭanaśāntiprayogān |
instrumental. | nālaveṣṭanaśāntiprayogeṇa | nālaveṣṭanaśāntiprayogābhyām | nālaveṣṭanaśāntiprayogaiḥ |
dative. | nālaveṣṭanaśāntiprayogāya | nālaveṣṭanaśāntiprayogābhyām | nālaveṣṭanaśāntiprayogebhyaḥ |
ablative. | nālaveṣṭanaśāntiprayogāt | nālaveṣṭanaśāntiprayogābhyām | nālaveṣṭanaśāntiprayogebhyaḥ |
genitive. | nālaveṣṭanaśāntiprayogasya | nālaveṣṭanaśāntiprayogayoḥ | nālaveṣṭanaśāntiprayogāṇām |
locative. | nālaveṣṭanaśāntiprayoge | nālaveṣṭanaśāntiprayogayoḥ | nālaveṣṭanaśāntiprayogeṣu |
vocative. | nālaveṣṭanaśāntiprayoga | nālaveṣṭanaśāntiprayogau | nālaveṣṭanaśāntiprayogāḥ |
Compound: | nālaveṣṭanaśāntiprayoga- | ||
Adverb: | -nālaveṣṭanaśāntiprayogam | -nālaveṣṭanaśāntiprayogāt |