Mitākṣarasiddhāntasaṃgraha: Sanskrit declension schemes
Sanskrit Grammar
Mitākṣarasiddhāntasaṃgraha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mitākṣarasiddhāntasaṃgraha is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mitākṣarasiddhāntasaṃgraha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mitākṣarasiddhāntasaṃgrahaḥ | mitākṣarasiddhāntasaṃgrahau | mitākṣarasiddhāntasaṃgrahāḥ |
accusative. | mitākṣarasiddhāntasaṃgraham | mitākṣarasiddhāntasaṃgrahau | mitākṣarasiddhāntasaṃgrahān |
instrumental. | mitākṣarasiddhāntasaṃgraheṇa | mitākṣarasiddhāntasaṃgrahābhyām | mitākṣarasiddhāntasaṃgrahaiḥ |
dative. | mitākṣarasiddhāntasaṃgrahāya | mitākṣarasiddhāntasaṃgrahābhyām | mitākṣarasiddhāntasaṃgrahebhyaḥ |
ablative. | mitākṣarasiddhāntasaṃgrahāt | mitākṣarasiddhāntasaṃgrahābhyām | mitākṣarasiddhāntasaṃgrahebhyaḥ |
genitive. | mitākṣarasiddhāntasaṃgrahasya | mitākṣarasiddhāntasaṃgrahayoḥ | mitākṣarasiddhāntasaṃgrahāṇām |
locative. | mitākṣarasiddhāntasaṃgrahe | mitākṣarasiddhāntasaṃgrahayoḥ | mitākṣarasiddhāntasaṃgraheṣu |
vocative. | mitākṣarasiddhāntasaṃgraha | mitākṣarasiddhāntasaṃgrahau | mitākṣarasiddhāntasaṃgrahāḥ |
Compound: | mitākṣarasiddhāntasaṃgraha- | ||
Adverb: | -mitākṣarasiddhāntasaṃgraham | -mitākṣarasiddhāntasaṃgrahāt |