Matsyakūrmādyavatārin: Sanskrit declension schemes
Sanskrit Grammar
Matsyakūrmādyavatārin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Matsyakūrmādyavatārin is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Matsyakūrmādyavatārin following the rules for -in.
masculine in-stem declension for 'Matsyakūrmādyavatārin'
single | dual | plural | |
---|---|---|---|
nominative. | matsyakūrmādyavatārī | matsyakūrmādyavatāriṇau | matsyakūrmādyavatāriṇaḥ |
accusative. | matsyakūrmādyavatāriṇam | matsyakūrmādyavatāriṇau | matsyakūrmādyavatāriṇaḥ |
instrumental. | matsyakūrmādyavatāriṇā | matsyakūrmādyavatāribhyām | matsyakūrmādyavatāribhiḥ |
dative. | matsyakūrmādyavatāriṇe | matsyakūrmādyavatāribhyām | matsyakūrmādyavatāribhyaḥ |
ablative. | matsyakūrmādyavatāriṇaḥ | matsyakūrmādyavatāribhyām | matsyakūrmādyavatāribhyaḥ |
genitive. | matsyakūrmādyavatāriṇaḥ | matsyakūrmādyavatāriṇoḥ | matsyakūrmādyavatāriṇām |
locative. | matsyakūrmādyavatāriṇi | matsyakūrmādyavatāriṇoḥ | matsyakūrmādyavatāriṣu |
vocative. | matsyakūrmādyavatārin | matsyakūrmādyavatāriṇau | matsyakūrmādyavatāriṇaḥ |
Compound: | matsyakūrmādyavatāri- | ||
Adverb: | -matsyakūrmādyavatāri |