Maraṇānusmṛti: Sanskrit declension schemes
Sanskrit Grammar
Maraṇānusmṛti is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Maraṇānusmṛti is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Maraṇānusmṛti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | maraṇānusmṛtiḥ | maraṇānusmṛtī | maraṇānusmṛtayaḥ |
accusative. | maraṇānusmṛtim | maraṇānusmṛtī | maraṇānusmṛtīn |
instrumental. | maraṇānusmṛtinā | maraṇānusmṛtibhyām | maraṇānusmṛtibhiḥ |
dative. | maraṇānusmṛtaye | maraṇānusmṛtibhyām | maraṇānusmṛtibhyaḥ |
ablative. | maraṇānusmṛteḥ | maraṇānusmṛtibhyām | maraṇānusmṛtibhyaḥ |
genitive. | maraṇānusmṛteḥ | maraṇānusmṛtyoḥ | maraṇānusmṛtīnām |
locative. | maraṇānusmṛtau | maraṇānusmṛtyoḥ | maraṇānusmṛtiṣu |
vocative. | maraṇānusmṛte | maraṇānusmṛtī | maraṇānusmṛtayaḥ |
Compound: | maraṇānusmṛti- | ||
Adverb: | -maraṇānusmṛti |
Neuter declension scheme:
This is the Neuter declension of the word Maraṇānusmṛti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | maraṇānusmṛti | maraṇānusmṛtinī | maraṇānusmṛtīni |
accusative. | maraṇānusmṛti | maraṇānusmṛtinī | maraṇānusmṛtīni |
instrumental. | maraṇānusmṛtinā | maraṇānusmṛtibhyām | maraṇānusmṛtibhiḥ |
dative. | maraṇānusmṛtine | maraṇānusmṛtibhyām | maraṇānusmṛtibhyaḥ |
ablative. | maraṇānusmṛtinaḥ | maraṇānusmṛtibhyām | maraṇānusmṛtibhyaḥ |
genitive. | maraṇānusmṛtinaḥ | maraṇānusmṛtinoḥ | maraṇānusmṛtīnām |
locative. | maraṇānusmṛtini | maraṇānusmṛtinoḥ | maraṇānusmṛtiṣu |
vocative. | maraṇānusmṛti | maraṇānusmṛtinī | maraṇānusmṛtīni |
Compound: | maraṇānusmṛti- | ||
Adverb: | -maraṇānusmṛti |
Feminine declension scheme:
This is the Feminine declension of the word Maraṇānusmṛti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | maraṇānusmṛtiḥ | maraṇānusmṛtī | maraṇānusmṛtayaḥ |
accusative. | maraṇānusmṛtim | maraṇānusmṛtī | maraṇānusmṛtīḥ |
instrumental. | maraṇānusmṛtyā | maraṇānusmṛtibhyām | maraṇānusmṛtibhiḥ |
dative. | maraṇānusmṛtyai | maraṇānusmṛtaye | maraṇānusmṛtibhyām | maraṇānusmṛtibhyaḥ |
ablative. | maraṇānusmṛtyāḥ | maraṇānusmṛteḥ | maraṇānusmṛtibhyām | maraṇānusmṛtibhyaḥ |
genitive. | maraṇānusmṛtyāḥ | maraṇānusmṛteḥ | maraṇānusmṛtyoḥ | maraṇānusmṛtīnām |
locative. | maraṇānusmṛtyām | maraṇānusmṛtau | maraṇānusmṛtyoḥ | maraṇānusmṛtiṣu |
vocative. | maraṇānusmṛte | maraṇānusmṛtī | maraṇānusmṛtayaḥ |
Compound: | maraṇānusmṛti- | ||
Adverb: | -maraṇānusmṛti |