Manuṣyamātra: Sanskrit declension schemes
Sanskrit Grammar
Manuṣyamātra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Manuṣyamātra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Manuṣyamātra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | manuṣyamātraḥ | manuṣyamātrau | manuṣyamātrāḥ |
accusative. | manuṣyamātram | manuṣyamātrau | manuṣyamātrān |
instrumental. | manuṣyamātreṇa | manuṣyamātrābhyām | manuṣyamātraiḥ |
dative. | manuṣyamātrāya | manuṣyamātrābhyām | manuṣyamātrebhyaḥ |
ablative. | manuṣyamātrāt | manuṣyamātrābhyām | manuṣyamātrebhyaḥ |
genitive. | manuṣyamātrasya | manuṣyamātrayoḥ | manuṣyamātrāṇām |
locative. | manuṣyamātre | manuṣyamātrayoḥ | manuṣyamātreṣu |
vocative. | manuṣyamātra | manuṣyamātrau | manuṣyamātrāḥ |
Compound: | manuṣyamātra- | ||
Adverb: | -manuṣyamātram | -manuṣyamātrāt |
Neuter declension scheme:
This is the Neuter declension of the word Manuṣyamātra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | manuṣyamātram | manuṣyamātre | manuṣyamātrāṇi |
accusative. | manuṣyamātram | manuṣyamātre | manuṣyamātrāṇi |
instrumental. | manuṣyamātreṇa | manuṣyamātrābhyām | manuṣyamātraiḥ |
dative. | manuṣyamātrāya | manuṣyamātrābhyām | manuṣyamātrebhyaḥ |
ablative. | manuṣyamātrāt | manuṣyamātrābhyām | manuṣyamātrebhyaḥ |
genitive. | manuṣyamātrasya | manuṣyamātrayoḥ | manuṣyamātrāṇām |
locative. | manuṣyamātre | manuṣyamātrayoḥ | manuṣyamātreṣu |
vocative. | manuṣyamātra | manuṣyamātre | manuṣyamātrāṇi |
Compound: | manuṣyamātra- | ||
Adverb: | -manuṣyamātram | -manuṣyamātrāt |