Mahīmāna: Sanskrit declension schemes
Sanskrit Grammar
Mahīmāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mahīmāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mahīmāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mahīmānaḥ | mahīmānau | mahīmānāḥ |
accusative. | mahīmānam | mahīmānau | mahīmānān |
instrumental. | mahīmānena | mahīmānābhyām | mahīmānaiḥ |
dative. | mahīmānāya | mahīmānābhyām | mahīmānebhyaḥ |
ablative. | mahīmānāt | mahīmānābhyām | mahīmānebhyaḥ |
genitive. | mahīmānasya | mahīmānayoḥ | mahīmānānām |
locative. | mahīmāne | mahīmānayoḥ | mahīmāneṣu |
vocative. | mahīmāna | mahīmānau | mahīmānāḥ |
Compound: | mahīmāna- | ||
Adverb: | -mahīmānam | -mahīmānāt |
Neuter declension scheme:
This is the Neuter declension of the word Mahīmāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mahīmānam | mahīmāne | mahīmānāni |
accusative. | mahīmānam | mahīmāne | mahīmānāni |
instrumental. | mahīmānena | mahīmānābhyām | mahīmānaiḥ |
dative. | mahīmānāya | mahīmānābhyām | mahīmānebhyaḥ |
ablative. | mahīmānāt | mahīmānābhyām | mahīmānebhyaḥ |
genitive. | mahīmānasya | mahīmānayoḥ | mahīmānānām |
locative. | mahīmāne | mahīmānayoḥ | mahīmāneṣu |
vocative. | mahīmāna | mahīmāne | mahīmānāni |
Compound: | mahīmāna- | ||
Adverb: | -mahīmānam | -mahīmānāt |