Mahāvimāna: Sanskrit declension schemes
Sanskrit Grammar
Mahāvimāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mahāvimāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mahāvimāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mahāvimānaḥ | mahāvimānau | mahāvimānāḥ |
accusative. | mahāvimānam | mahāvimānau | mahāvimānān |
instrumental. | mahāvimānena | mahāvimānābhyām | mahāvimānaiḥ |
dative. | mahāvimānāya | mahāvimānābhyām | mahāvimānebhyaḥ |
ablative. | mahāvimānāt | mahāvimānābhyām | mahāvimānebhyaḥ |
genitive. | mahāvimānasya | mahāvimānayoḥ | mahāvimānānām |
locative. | mahāvimāne | mahāvimānayoḥ | mahāvimāneṣu |
vocative. | mahāvimāna | mahāvimānau | mahāvimānāḥ |
Compound: | mahāvimāna- | ||
Adverb: | -mahāvimānam | -mahāvimānāt |
Neuter declension scheme:
This is the Neuter declension of the word Mahāvimāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mahāvimānam | mahāvimāne | mahāvimānāni |
accusative. | mahāvimānam | mahāvimāne | mahāvimānāni |
instrumental. | mahāvimānena | mahāvimānābhyām | mahāvimānaiḥ |
dative. | mahāvimānāya | mahāvimānābhyām | mahāvimānebhyaḥ |
ablative. | mahāvimānāt | mahāvimānābhyām | mahāvimānebhyaḥ |
genitive. | mahāvimānasya | mahāvimānayoḥ | mahāvimānānām |
locative. | mahāvimāne | mahāvimānayoḥ | mahāvimāneṣu |
vocative. | mahāvimāna | mahāvimāne | mahāvimānāni |
Compound: | mahāvimāna- | ||
Adverb: | -mahāvimānam | -mahāvimānāt |