Mahāvṛṣṭi: Sanskrit declension schemes
Sanskrit Grammar
Mahāvṛṣṭi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mahāvṛṣṭi is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mahāvṛṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | mahāvṛṣṭiḥ | mahāvṛṣṭī | mahāvṛṣṭayaḥ |
accusative. | mahāvṛṣṭim | mahāvṛṣṭī | mahāvṛṣṭīn |
instrumental. | mahāvṛṣṭinā | mahāvṛṣṭibhyām | mahāvṛṣṭibhiḥ |
dative. | mahāvṛṣṭaye | mahāvṛṣṭibhyām | mahāvṛṣṭibhyaḥ |
ablative. | mahāvṛṣṭeḥ | mahāvṛṣṭibhyām | mahāvṛṣṭibhyaḥ |
genitive. | mahāvṛṣṭeḥ | mahāvṛṣṭyoḥ | mahāvṛṣṭīnām |
locative. | mahāvṛṣṭau | mahāvṛṣṭyoḥ | mahāvṛṣṭiṣu |
vocative. | mahāvṛṣṭe | mahāvṛṣṭī | mahāvṛṣṭayaḥ |
Compound: | mahāvṛṣṭi- | ||
Adverb: | -mahāvṛṣṭi |
Neuter declension scheme:
This is the Neuter declension of the word Mahāvṛṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | mahāvṛṣṭi | mahāvṛṣṭinī | mahāvṛṣṭīni |
accusative. | mahāvṛṣṭi | mahāvṛṣṭinī | mahāvṛṣṭīni |
instrumental. | mahāvṛṣṭinā | mahāvṛṣṭibhyām | mahāvṛṣṭibhiḥ |
dative. | mahāvṛṣṭine | mahāvṛṣṭibhyām | mahāvṛṣṭibhyaḥ |
ablative. | mahāvṛṣṭinaḥ | mahāvṛṣṭibhyām | mahāvṛṣṭibhyaḥ |
genitive. | mahāvṛṣṭinaḥ | mahāvṛṣṭinoḥ | mahāvṛṣṭīnām |
locative. | mahāvṛṣṭini | mahāvṛṣṭinoḥ | mahāvṛṣṭiṣu |
vocative. | mahāvṛṣṭi | mahāvṛṣṭinī | mahāvṛṣṭīni |
Compound: | mahāvṛṣṭi- | ||
Adverb: | -mahāvṛṣṭi |
Feminine declension scheme:
This is the Feminine declension of the word Mahāvṛṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | mahāvṛṣṭiḥ | mahāvṛṣṭī | mahāvṛṣṭayaḥ |
accusative. | mahāvṛṣṭim | mahāvṛṣṭī | mahāvṛṣṭīḥ |
instrumental. | mahāvṛṣṭyā | mahāvṛṣṭibhyām | mahāvṛṣṭibhiḥ |
dative. | mahāvṛṣṭyaimahāvṛṣṭaye | mahāvṛṣṭibhyām | mahāvṛṣṭibhyaḥ |
ablative. | mahāvṛṣṭyāḥmahāvṛṣṭeḥ | mahāvṛṣṭibhyām | mahāvṛṣṭibhyaḥ |
genitive. | mahāvṛṣṭyāḥmahāvṛṣṭeḥ | mahāvṛṣṭyoḥ | mahāvṛṣṭīnām |
locative. | mahāvṛṣṭyāmmahāvṛṣṭau | mahāvṛṣṭyoḥ | mahāvṛṣṭiṣu |
vocative. | mahāvṛṣṭe | mahāvṛṣṭī | mahāvṛṣṭayaḥ |
Compound: | mahāvṛṣṭi- | ||
Adverb: | -mahāvṛṣṭi |