Mahāmantrārtha: Sanskrit declension schemes
Sanskrit Grammar
Mahāmantrārtha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mahāmantrārtha is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mahāmantrārtha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mahāmantrārthaḥ | mahāmantrārthau | mahāmantrārthāḥ |
accusative. | mahāmantrārtham | mahāmantrārthau | mahāmantrārthān |
instrumental. | mahāmantrārthena | mahāmantrārthābhyām | mahāmantrārthaiḥmahāmantrārthebhiḥ |
dative. | mahāmantrārthāya | mahāmantrārthābhyām | mahāmantrārthebhyaḥ |
ablative. | mahāmantrārthāt | mahāmantrārthābhyām | mahāmantrārthebhyaḥ |
genitive. | mahāmantrārthasya | mahāmantrārthayoḥ | mahāmantrārthānām |
locative. | mahāmantrārthe | mahāmantrārthayoḥ | mahāmantrārtheṣu |
vocative. | mahāmantrārtha | mahāmantrārthau | mahāmantrārthāḥ |
Compound: | mahāmantrārtha- | ||
Adverb: | -mahāmantrārtham | -mahāmantrārthāt |
Neuter declension scheme:
This is the Neuter declension of the word Mahāmantrārtha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mahāmantrārtham | mahāmantrārthe | mahāmantrārthāni |
accusative. | mahāmantrārtham | mahāmantrārthe | mahāmantrārthāni |
instrumental. | mahāmantrārthena | mahāmantrārthābhyām | mahāmantrārthaiḥ |
dative. | mahāmantrārthāya | mahāmantrārthābhyām | mahāmantrārthebhyaḥ |
ablative. | mahāmantrārthāt | mahāmantrārthābhyām | mahāmantrārthebhyaḥ |
genitive. | mahāmantrārthasya | mahāmantrārthayoḥ | mahāmantrārthānām |
locative. | mahāmantrārthe | mahāmantrārthayoḥ | mahāmantrārtheṣu |
vocative. | mahāmantrārtha | mahāmantrārthe | mahāmantrārthāni |
Compound: | mahāmantrārtha- | ||
Adverb: | -mahāmantrārtham | -mahāmantrārthāt |