Madātyayita: Sanskrit declension schemes
Sanskrit Grammar
Madātyayita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Madātyayita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Madātyayita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | madātyayitaḥ | madātyayitau | madātyayitāḥ |
accusative. | madātyayitam | madātyayitau | madātyayitān |
instrumental. | madātyayitena | madātyayitābhyām | madātyayitaiḥ |
dative. | madātyayitāya | madātyayitābhyām | madātyayitebhyaḥ |
ablative. | madātyayitāt | madātyayitābhyām | madātyayitebhyaḥ |
genitive. | madātyayitasya | madātyayitayoḥ | madātyayitānām |
locative. | madātyayite | madātyayitayoḥ | madātyayiteṣu |
vocative. | madātyayita | madātyayitau | madātyayitāḥ |
Compound: | madātyayita- | ||
Adverb: | -madātyayitam | -madātyayitāt |
Neuter declension scheme:
This is the Neuter declension of the word Madātyayita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | madātyayitam | madātyayite | madātyayitāni |
accusative. | madātyayitam | madātyayite | madātyayitāni |
instrumental. | madātyayitena | madātyayitābhyām | madātyayitaiḥ |
dative. | madātyayitāya | madātyayitābhyām | madātyayitebhyaḥ |
ablative. | madātyayitāt | madātyayitābhyām | madātyayitebhyaḥ |
genitive. | madātyayitasya | madātyayitayoḥ | madātyayitānām |
locative. | madātyayite | madātyayitayoḥ | madātyayiteṣu |
vocative. | madātyayita | madātyayite | madātyayitāni |
Compound: | madātyayita- | ||
Adverb: | -madātyayitam | -madātyayitāt |