Mṛdyamāniva: Sanskrit declension schemes
Sanskrit Grammar
Mṛdyamāniva is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mṛdyamāniva is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mṛdyamāniva following the rules for -a.
masculine a-stem declension for 'Mṛdyamāniva'
single | dual | plural | |
---|---|---|---|
nominative. | mṛdyamānivaḥ | mṛdyamānivau | mṛdyamānivāḥ |
accusative. | mṛdyamānivam | mṛdyamānivau | mṛdyamānivān |
instrumental. | mṛdyamānivena | mṛdyamānivābhyām | mṛdyamānivaiḥ |
dative. | mṛdyamānivāya | mṛdyamānivābhyām | mṛdyamānivebhyaḥ |
ablative. | mṛdyamānivāt | mṛdyamānivābhyām | mṛdyamānivebhyaḥ |
genitive. | mṛdyamānivasya | mṛdyamānivayoḥ | mṛdyamānivānām |
locative. | mṛdyamānive | mṛdyamānivayoḥ | mṛdyamāniveṣu |
vocative. | mṛdyamāniva | mṛdyamānivau | mṛdyamānivāḥ |
Compound: | mṛdyamāniva- | ||
Adverb: | -mṛdyamānivam | -mṛdyamānivāt |
Neuter declension scheme:
This is the Neuter declension of the word Mṛdyamāniva following the rules for -a.
neuter a-stem declension for 'Mṛdyamāniva'
single | dual | plural | |
---|---|---|---|
nominative. | mṛdyamānivam | mṛdyamānive | mṛdyamānivāni |
accusative. | mṛdyamānivam | mṛdyamānive | mṛdyamānivāni |
instrumental. | mṛdyamānivena | mṛdyamānivābhyām | mṛdyamānivaiḥ |
dative. | mṛdyamānivāya | mṛdyamānivābhyām | mṛdyamānivebhyaḥ |
ablative. | mṛdyamānivāt | mṛdyamānivābhyām | mṛdyamānivebhyaḥ |
genitive. | mṛdyamānivasya | mṛdyamānivayoḥ | mṛdyamānivānām |
locative. | mṛdyamānive | mṛdyamānivayoḥ | mṛdyamāniveṣu |
vocative. | mṛdyamāniva | mṛdyamānive | mṛdyamānivāni |
Compound: | mṛdyamāniva- | ||
Adverb: | -mṛdyamānivam | -mṛdyamānivāt |