Mṛṣṭagandhapavana: Sanskrit declension schemes
Sanskrit Grammar
Mṛṣṭagandhapavana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mṛṣṭagandhapavana is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mṛṣṭagandhapavana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mṛṣṭagandhapavanaḥ | mṛṣṭagandhapavanau | mṛṣṭagandhapavanāḥ |
accusative. | mṛṣṭagandhapavanam | mṛṣṭagandhapavanau | mṛṣṭagandhapavanān |
instrumental. | mṛṣṭagandhapavanena | mṛṣṭagandhapavanābhyām | mṛṣṭagandhapavanaiḥ |
dative. | mṛṣṭagandhapavanāya | mṛṣṭagandhapavanābhyām | mṛṣṭagandhapavanebhyaḥ |
ablative. | mṛṣṭagandhapavanāt | mṛṣṭagandhapavanābhyām | mṛṣṭagandhapavanebhyaḥ |
genitive. | mṛṣṭagandhapavanasya | mṛṣṭagandhapavanayoḥ | mṛṣṭagandhapavanānām |
locative. | mṛṣṭagandhapavane | mṛṣṭagandhapavanayoḥ | mṛṣṭagandhapavaneṣu |
vocative. | mṛṣṭagandhapavana | mṛṣṭagandhapavanau | mṛṣṭagandhapavanāḥ |
Compound: | mṛṣṭagandhapavana- | ||
Adverb: | -mṛṣṭagandhapavanam | -mṛṣṭagandhapavanāt |