Mātsyarūpa: Sanskrit declension schemes
Sanskrit Grammar
Mātsyarūpa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mātsyarūpa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mātsyarūpa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mātsyarūpaḥ | mātsyarūpau | mātsyarūpāḥ |
accusative. | mātsyarūpam | mātsyarūpau | mātsyarūpān |
instrumental. | mātsyarūpeṇa | mātsyarūpābhyām | mātsyarūpaiḥ |
dative. | mātsyarūpāya | mātsyarūpābhyām | mātsyarūpebhyaḥ |
ablative. | mātsyarūpāt | mātsyarūpābhyām | mātsyarūpebhyaḥ |
genitive. | mātsyarūpasya | mātsyarūpayoḥ | mātsyarūpāṇām |
locative. | mātsyarūpe | mātsyarūpayoḥ | mātsyarūpeṣu |
vocative. | mātsyarūpa | mātsyarūpau | mātsyarūpāḥ |
Compound: | mātsyarūpa- | ||
Adverb: | -mātsyarūpam | -mātsyarūpāt |
Neuter declension scheme:
This is the Neuter declension of the word Mātsyarūpa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mātsyarūpam | mātsyarūpe | mātsyarūpāṇi |
accusative. | mātsyarūpam | mātsyarūpe | mātsyarūpāṇi |
instrumental. | mātsyarūpeṇa | mātsyarūpābhyām | mātsyarūpaiḥ |
dative. | mātsyarūpāya | mātsyarūpābhyām | mātsyarūpebhyaḥ |
ablative. | mātsyarūpāt | mātsyarūpābhyām | mātsyarūpebhyaḥ |
genitive. | mātsyarūpasya | mātsyarūpayoḥ | mātsyarūpāṇām |
locative. | mātsyarūpe | mātsyarūpayoḥ | mātsyarūpeṣu |
vocative. | mātsyarūpa | mātsyarūpe | mātsyarūpāṇi |
Compound: | mātsyarūpa- | ||
Adverb: | -mātsyarūpam | -mātsyarūpāt |