Mārkaṇḍeyakṣetra: Sanskrit declension schemes
Sanskrit Grammar
Mārkaṇḍeyakṣetra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mārkaṇḍeyakṣetra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mārkaṇḍeyakṣetra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mārkaṇḍeyakṣetraḥ | mārkaṇḍeyakṣetrau | mārkaṇḍeyakṣetrāḥ |
accusative. | mārkaṇḍeyakṣetram | mārkaṇḍeyakṣetrau | mārkaṇḍeyakṣetrān |
instrumental. | mārkaṇḍeyakṣetreṇa | mārkaṇḍeyakṣetrābhyām | mārkaṇḍeyakṣetraiḥ |
dative. | mārkaṇḍeyakṣetrāya | mārkaṇḍeyakṣetrābhyām | mārkaṇḍeyakṣetrebhyaḥ |
ablative. | mārkaṇḍeyakṣetrāt | mārkaṇḍeyakṣetrābhyām | mārkaṇḍeyakṣetrebhyaḥ |
genitive. | mārkaṇḍeyakṣetrasya | mārkaṇḍeyakṣetrayoḥ | mārkaṇḍeyakṣetrāṇām |
locative. | mārkaṇḍeyakṣetre | mārkaṇḍeyakṣetrayoḥ | mārkaṇḍeyakṣetreṣu |
vocative. | mārkaṇḍeyakṣetra | mārkaṇḍeyakṣetrau | mārkaṇḍeyakṣetrāḥ |
Compound: | mārkaṇḍeyakṣetra- | ||
Adverb: | -mārkaṇḍeyakṣetram | -mārkaṇḍeyakṣetrāt |
Neuter declension scheme:
This is the Neuter declension of the word Mārkaṇḍeyakṣetra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mārkaṇḍeyakṣetram | mārkaṇḍeyakṣetre | mārkaṇḍeyakṣetrāṇi |
accusative. | mārkaṇḍeyakṣetram | mārkaṇḍeyakṣetre | mārkaṇḍeyakṣetrāṇi |
instrumental. | mārkaṇḍeyakṣetreṇa | mārkaṇḍeyakṣetrābhyām | mārkaṇḍeyakṣetraiḥ |
dative. | mārkaṇḍeyakṣetrāya | mārkaṇḍeyakṣetrābhyām | mārkaṇḍeyakṣetrebhyaḥ |
ablative. | mārkaṇḍeyakṣetrāt | mārkaṇḍeyakṣetrābhyām | mārkaṇḍeyakṣetrebhyaḥ |
genitive. | mārkaṇḍeyakṣetrasya | mārkaṇḍeyakṣetrayoḥ | mārkaṇḍeyakṣetrāṇām |
locative. | mārkaṇḍeyakṣetre | mārkaṇḍeyakṣetrayoḥ | mārkaṇḍeyakṣetreṣu |
vocative. | mārkaṇḍeyakṣetra | mārkaṇḍeyakṣetre | mārkaṇḍeyakṣetrāṇi |
Compound: | mārkaṇḍeyakṣetra- | ||
Adverb: | -mārkaṇḍeyakṣetram | -mārkaṇḍeyakṣetrāt |