Mānavagṛhyasūtra: Sanskrit declension schemes
Sanskrit Grammar
Mānavagṛhyasūtra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mānavagṛhyasūtra is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Mānavagṛhyasūtra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | mānavagṛhyasūtram | mānavagṛhyasūtre | mānavagṛhyasūtrāṇi |
accusative. | mānavagṛhyasūtram | mānavagṛhyasūtre | mānavagṛhyasūtrāṇi |
instrumental. | mānavagṛhyasūtreṇa | mānavagṛhyasūtrābhyām | mānavagṛhyasūtraiḥ |
dative. | mānavagṛhyasūtrāya | mānavagṛhyasūtrābhyām | mānavagṛhyasūtrebhyaḥ |
ablative. | mānavagṛhyasūtrāt | mānavagṛhyasūtrābhyām | mānavagṛhyasūtrebhyaḥ |
genitive. | mānavagṛhyasūtrasya | mānavagṛhyasūtrayoḥ | mānavagṛhyasūtrāṇām |
locative. | mānavagṛhyasūtre | mānavagṛhyasūtrayoḥ | mānavagṛhyasūtreṣu |
vocative. | mānavagṛhyasūtra | mānavagṛhyasūtre | mānavagṛhyasūtrāṇi |
Compound: | mānavagṛhyasūtra- | ||
Adverb: | -mānavagṛhyasūtram | -mānavagṛhyasūtrāt |