Mānatungasūri: Sanskrit declension schemes
Sanskrit Grammar
Mānatungasūri is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Mānatungasūri is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Mānatungasūri following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | mānatungasūriḥ | mānatungasūrī | mānatungasūrayaḥ |
accusative. | mānatungasūrim | mānatungasūrī | mānatungasūrīn |
instrumental. | mānatungasūriṇā | mānatungasūribhyām | mānatungasūribhiḥ |
dative. | mānatungasūraye | mānatungasūribhyām | mānatungasūribhyaḥ |
ablative. | mānatungasūreḥ | mānatungasūribhyām | mānatungasūribhyaḥ |
genitive. | mānatungasūreḥ | mānatungasūryoḥ | mānatungasūrīṇām |
locative. | mānatungasūrau | mānatungasūryoḥ | mānatungasūriṣu |
vocative. | mānatungasūre | mānatungasūrī | mānatungasūrayaḥ |
Compound: | mānatungasūri- | ||
Adverb: | -mānatungasūri |
Neuter declension scheme:
This is the Neuter declension of the word Mānatungasūri following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | mānatungasūri | mānatungasūriṇī | mānatungasūrīṇi |
accusative. | mānatungasūri | mānatungasūriṇī | mānatungasūrīṇi |
instrumental. | mānatungasūriṇā | mānatungasūribhyām | mānatungasūribhiḥ |
dative. | mānatungasūriṇe | mānatungasūribhyām | mānatungasūribhyaḥ |
ablative. | mānatungasūriṇaḥ | mānatungasūribhyām | mānatungasūribhyaḥ |
genitive. | mānatungasūriṇaḥ | mānatungasūriṇoḥ | mānatungasūrīṇām |
locative. | mānatungasūriṇi | mānatungasūriṇoḥ | mānatungasūriṣu |
vocative. | mānatungasūri | mānatungasūriṇī | mānatungasūrīṇi |
Compound: | mānatungasūri- | ||
Adverb: | -mānatungasūri |
Feminine declension scheme:
This is the Feminine declension of the word Mānatungasūri following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | mānatungasūriḥ | mānatungasūrī | mānatungasūrayaḥ |
accusative. | mānatungasūrim | mānatungasūrī | mānatungasūrīḥ |
instrumental. | mānatungasūryā | mānatungasūribhyām | mānatungasūribhiḥ |
dative. | mānatungasūryaimānatungasūraye | mānatungasūribhyām | mānatungasūribhyaḥ |
ablative. | mānatungasūryāḥmānatungasūreḥ | mānatungasūribhyām | mānatungasūribhyaḥ |
genitive. | mānatungasūryāḥmānatungasūreḥ | mānatungasūryoḥ | mānatungasūrīṇām |
locative. | mānatungasūryāmmānatungasūrau | mānatungasūryoḥ | mānatungasūriṣu |
vocative. | mānatungasūre | mānatungasūrī | mānatungasūrayaḥ |
Compound: | mānatungasūri- | ||
Adverb: | -mānatungasūri |