Māṃsapiṇḍagṛhītavadana: Sanskrit declension schemes
Sanskrit Grammar
Māṃsapiṇḍagṛhītavadana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Māṃsapiṇḍagṛhītavadana is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Māṃsapiṇḍagṛhītavadana following the rules for -a.
masculine a-stem declension for 'Māṃsapiṇḍagṛhītavadana'
single | dual | plural | |
---|---|---|---|
nominative. | māṃsapiṇḍagṛhītavadanaḥ | māṃsapiṇḍagṛhītavadanau | māṃsapiṇḍagṛhītavadanāḥ |
accusative. | māṃsapiṇḍagṛhītavadanam | māṃsapiṇḍagṛhītavadanau | māṃsapiṇḍagṛhītavadanān |
instrumental. | māṃsapiṇḍagṛhītavadanena | māṃsapiṇḍagṛhītavadanābhyām | māṃsapiṇḍagṛhītavadanaiḥ |
dative. | māṃsapiṇḍagṛhītavadanāya | māṃsapiṇḍagṛhītavadanābhyām | māṃsapiṇḍagṛhītavadanebhyaḥ |
ablative. | māṃsapiṇḍagṛhītavadanāt | māṃsapiṇḍagṛhītavadanābhyām | māṃsapiṇḍagṛhītavadanebhyaḥ |
genitive. | māṃsapiṇḍagṛhītavadanasya | māṃsapiṇḍagṛhītavadanayoḥ | māṃsapiṇḍagṛhītavadanānām |
locative. | māṃsapiṇḍagṛhītavadane | māṃsapiṇḍagṛhītavadanayoḥ | māṃsapiṇḍagṛhītavadaneṣu |
vocative. | māṃsapiṇḍagṛhītavadana | māṃsapiṇḍagṛhītavadanau | māṃsapiṇḍagṛhītavadanāḥ |
Compound: | māṃsapiṇḍagṛhītavadana- | ||
Adverb: | -māṃsapiṇḍagṛhītavadanam | -māṃsapiṇḍagṛhītavadanāt |
Neuter declension scheme:
This is the Neuter declension of the word Māṃsapiṇḍagṛhītavadana following the rules for -a.
neuter a-stem declension for 'Māṃsapiṇḍagṛhītavadana'
single | dual | plural | |
---|---|---|---|
nominative. | māṃsapiṇḍagṛhītavadanam | māṃsapiṇḍagṛhītavadane | māṃsapiṇḍagṛhītavadanāni |
accusative. | māṃsapiṇḍagṛhītavadanam | māṃsapiṇḍagṛhītavadane | māṃsapiṇḍagṛhītavadanāni |
instrumental. | māṃsapiṇḍagṛhītavadanena | māṃsapiṇḍagṛhītavadanābhyām | māṃsapiṇḍagṛhītavadanaiḥ |
dative. | māṃsapiṇḍagṛhītavadanāya | māṃsapiṇḍagṛhītavadanābhyām | māṃsapiṇḍagṛhītavadanebhyaḥ |
ablative. | māṃsapiṇḍagṛhītavadanāt | māṃsapiṇḍagṛhītavadanābhyām | māṃsapiṇḍagṛhītavadanebhyaḥ |
genitive. | māṃsapiṇḍagṛhītavadanasya | māṃsapiṇḍagṛhītavadanayoḥ | māṃsapiṇḍagṛhītavadanānām |
locative. | māṃsapiṇḍagṛhītavadane | māṃsapiṇḍagṛhītavadanayoḥ | māṃsapiṇḍagṛhītavadaneṣu |
vocative. | māṃsapiṇḍagṛhītavadana | māṃsapiṇḍagṛhītavadane | māṃsapiṇḍagṛhītavadanāni |
Compound: | māṃsapiṇḍagṛhītavadana- | ||
Adverb: | -māṃsapiṇḍagṛhītavadanam | -māṃsapiṇḍagṛhītavadanāt |