Kulābhimānin: Sanskrit declension schemes
Sanskrit Grammar
Kulābhimānin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Kulābhimānin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Kulābhimānin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | kulābhimānī | kulābhimāninau | kulābhimāninaḥ |
accusative. | kulābhimāninam | kulābhimāninau | kulābhimāninaḥ |
instrumental. | kulābhimāninā | kulābhimānibhyām | kulābhimānibhiḥ |
dative. | kulābhimānine | kulābhimānibhyām | kulābhimānibhyaḥ |
ablative. | kulābhimāninaḥ | kulābhimānibhyām | kulābhimānibhyaḥ |
genitive. | kulābhimāninaḥ | kulābhimāninoḥ | kulābhimāninām |
locative. | kulābhimānini | kulābhimāninoḥ | kulābhimāniṣu |
vocative. | kulābhimānin | kulābhimāninau | kulābhimāninaḥ |
Compound: | kulābhimāni- | ||
Adverb: | -kulābhimāni |
Neuter declension scheme:
This is the Neuter declension of the word Kulābhimānin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | kulābhimāni | kulābhimāninī | kulābhimānīni |
accusative. | kulābhimāni | kulābhimāninī | kulābhimānīni |
instrumental. | kulābhimāninā | kulābhimānibhyām | kulābhimānibhiḥ |
dative. | kulābhimānine | kulābhimānibhyām | kulābhimānibhyaḥ |
ablative. | kulābhimāninaḥ | kulābhimānibhyām | kulābhimānibhyaḥ |
genitive. | kulābhimāninaḥ | kulābhimāninoḥ | kulābhimāninām |
locative. | kulābhimānini | kulābhimāninoḥ | kulābhimāniṣu |
vocative. | kulābhimānin | kulābhimāni | kulābhimāninī | kulābhimānīni |
Compound: | kulābhimāni- | ||
Adverb: | -kulābhimāni |