Kriyāpathamatikrānta: Sanskrit declension schemes
Sanskrit Grammar
Kriyāpathamatikrānta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Kriyāpathamatikrānta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Kriyāpathamatikrānta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kriyāpathamatikrāntaḥ | kriyāpathamatikrāntau | kriyāpathamatikrāntāḥ |
accusative. | kriyāpathamatikrāntam | kriyāpathamatikrāntau | kriyāpathamatikrāntān |
instrumental. | kriyāpathamatikrāntena | kriyāpathamatikrāntābhyām | kriyāpathamatikrāntaiḥ |
dative. | kriyāpathamatikrāntāya | kriyāpathamatikrāntābhyām | kriyāpathamatikrāntebhyaḥ |
ablative. | kriyāpathamatikrāntāt | kriyāpathamatikrāntābhyām | kriyāpathamatikrāntebhyaḥ |
genitive. | kriyāpathamatikrāntasya | kriyāpathamatikrāntayoḥ | kriyāpathamatikrāntānām |
locative. | kriyāpathamatikrānte | kriyāpathamatikrāntayoḥ | kriyāpathamatikrānteṣu |
vocative. | kriyāpathamatikrānta | kriyāpathamatikrāntau | kriyāpathamatikrāntāḥ |
Compound: | kriyāpathamatikrānta- | ||
Adverb: | -kriyāpathamatikrāntam | -kriyāpathamatikrāntāt |
Neuter declension scheme:
This is the Neuter declension of the word Kriyāpathamatikrānta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kriyāpathamatikrāntam | kriyāpathamatikrānte | kriyāpathamatikrāntāni |
accusative. | kriyāpathamatikrāntam | kriyāpathamatikrānte | kriyāpathamatikrāntāni |
instrumental. | kriyāpathamatikrāntena | kriyāpathamatikrāntābhyām | kriyāpathamatikrāntaiḥ |
dative. | kriyāpathamatikrāntāya | kriyāpathamatikrāntābhyām | kriyāpathamatikrāntebhyaḥ |
ablative. | kriyāpathamatikrāntāt | kriyāpathamatikrāntābhyām | kriyāpathamatikrāntebhyaḥ |
genitive. | kriyāpathamatikrāntasya | kriyāpathamatikrāntayoḥ | kriyāpathamatikrāntānām |
locative. | kriyāpathamatikrānte | kriyāpathamatikrāntayoḥ | kriyāpathamatikrānteṣu |
vocative. | kriyāpathamatikrānta | kriyāpathamatikrānte | kriyāpathamatikrāntāni |
Compound: | kriyāpathamatikrānta- | ||
Adverb: | -kriyāpathamatikrāntam | -kriyāpathamatikrāntāt |