Krāmat: Sanskrit declension schemes
Sanskrit Grammar
Krāmat is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Krāmat is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Krāmat following the rules for -mat.
single | dual | plural | |
---|---|---|---|
nominative. | krāmān | krāmantau | krāmantaḥ |
accusative. | krāmantam | krāmantau | krāmataḥ |
instrumental. | krāmatā | krāmadbhyām | krāmadbhiḥ |
dative. | krāmate | krāmadbhyām | krāmadbhyaḥ |
ablative. | krāmataḥ | krāmadbhyām | krāmadbhyaḥ |
genitive. | krāmataḥ | krāmatoḥ | krāmatām |
locative. | krāmati | krāmatoḥ | krāmatsu |
vocative. | krāman | krāmantau | krāmantaḥ |
Compound: | krāmat- | ||
Adverb: | -krāmantam |
Neuter declension scheme:
This is the Neuter declension of the word Krāmat following the rules for -mat.
single | dual | plural | |
---|---|---|---|
nominative. | krāmat | krāmantī | krāmatī | krāmanti |
accusative. | krāmat | krāmantī | krāmatī | krāmanti |
instrumental. | krāmatā | krāmadbhyām | krāmadbhiḥ |
dative. | krāmate | krāmadbhyām | krāmadbhyaḥ |
ablative. | krāmataḥ | krāmadbhyām | krāmadbhyaḥ |
genitive. | krāmataḥ | krāmatoḥ | krāmatām |
locative. | krāmati | krāmatoḥ | krāmatsu |
vocative. | krāmat | krāmantī | krāmatī | krāmanti |
Compound: | |||
Adverb: | -krāmatam |