Keśavādipratimālakṣaṇapaṭala: Sanskrit declension schemes
Sanskrit Grammar
Keśavādipratimālakṣaṇapaṭala is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Keśavādipratimālakṣaṇapaṭala is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Keśavādipratimālakṣaṇapaṭala following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | keśavādipratimālakṣaṇapaṭalaḥ | keśavādipratimālakṣaṇapaṭalau | keśavādipratimālakṣaṇapaṭalāḥ |
accusative. | keśavādipratimālakṣaṇapaṭalam | keśavādipratimālakṣaṇapaṭalau | keśavādipratimālakṣaṇapaṭalān |
instrumental. | keśavādipratimālakṣaṇapaṭalena | keśavādipratimālakṣaṇapaṭalābhyām | keśavādipratimālakṣaṇapaṭalaiḥkeśavādipratimālakṣaṇapaṭalebhiḥ |
dative. | keśavādipratimālakṣaṇapaṭalāya | keśavādipratimālakṣaṇapaṭalābhyām | keśavādipratimālakṣaṇapaṭalebhyaḥ |
ablative. | keśavādipratimālakṣaṇapaṭalāt | keśavādipratimālakṣaṇapaṭalābhyām | keśavādipratimālakṣaṇapaṭalebhyaḥ |
genitive. | keśavādipratimālakṣaṇapaṭalasya | keśavādipratimālakṣaṇapaṭalayoḥ | keśavādipratimālakṣaṇapaṭalānām |
locative. | keśavādipratimālakṣaṇapaṭale | keśavādipratimālakṣaṇapaṭalayoḥ | keśavādipratimālakṣaṇapaṭaleṣu |
vocative. | keśavādipratimālakṣaṇapaṭala | keśavādipratimālakṣaṇapaṭalau | keśavādipratimālakṣaṇapaṭalāḥ |
Compound: | keśavādipratimālakṣaṇapaṭala- | ||
Adverb: | -keśavādipratimālakṣaṇapaṭalam | -keśavādipratimālakṣaṇapaṭalāt |
Neuter declension scheme:
This is the Neuter declension of the word Keśavādipratimālakṣaṇapaṭala following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | keśavādipratimālakṣaṇapaṭalam | keśavādipratimālakṣaṇapaṭale | keśavādipratimālakṣaṇapaṭalāni |
accusative. | keśavādipratimālakṣaṇapaṭalam | keśavādipratimālakṣaṇapaṭale | keśavādipratimālakṣaṇapaṭalāni |
instrumental. | keśavādipratimālakṣaṇapaṭalena | keśavādipratimālakṣaṇapaṭalābhyām | keśavādipratimālakṣaṇapaṭalaiḥ |
dative. | keśavādipratimālakṣaṇapaṭalāya | keśavādipratimālakṣaṇapaṭalābhyām | keśavādipratimālakṣaṇapaṭalebhyaḥ |
ablative. | keśavādipratimālakṣaṇapaṭalāt | keśavādipratimālakṣaṇapaṭalābhyām | keśavādipratimālakṣaṇapaṭalebhyaḥ |
genitive. | keśavādipratimālakṣaṇapaṭalasya | keśavādipratimālakṣaṇapaṭalayoḥ | keśavādipratimālakṣaṇapaṭalānām |
locative. | keśavādipratimālakṣaṇapaṭale | keśavādipratimālakṣaṇapaṭalayoḥ | keśavādipratimālakṣaṇapaṭaleṣu |
vocative. | keśavādipratimālakṣaṇapaṭala | keśavādipratimālakṣaṇapaṭale | keśavādipratimālakṣaṇapaṭalāni |
Compound: | keśavādipratimālakṣaṇapaṭala- | ||
Adverb: | -keśavādipratimālakṣaṇapaṭalam | -keśavādipratimālakṣaṇapaṭalāt |