Karālavadana: Sanskrit declension schemes
Sanskrit Grammar
Karālavadana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Karālavadana is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Karālavadana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | karālavadanaḥ | karālavadanau | karālavadanāḥ |
accusative. | karālavadanam | karālavadanau | karālavadanān |
instrumental. | karālavadanena | karālavadanābhyām | karālavadanaiḥ |
dative. | karālavadanāya | karālavadanābhyām | karālavadanebhyaḥ |
ablative. | karālavadanāt | karālavadanābhyām | karālavadanebhyaḥ |
genitive. | karālavadanasya | karālavadanayoḥ | karālavadanānām |
locative. | karālavadane | karālavadanayoḥ | karālavadaneṣu |
vocative. | karālavadana | karālavadanau | karālavadanāḥ |
Compound: | karālavadana- | ||
Adverb: | -karālavadanam | -karālavadanāt |
Neuter declension scheme:
This is the Neuter declension of the word Karālavadana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | karālavadanam | karālavadane | karālavadanāni |
accusative. | karālavadanam | karālavadane | karālavadanāni |
instrumental. | karālavadanena | karālavadanābhyām | karālavadanaiḥ |
dative. | karālavadanāya | karālavadanābhyām | karālavadanebhyaḥ |
ablative. | karālavadanāt | karālavadanābhyām | karālavadanebhyaḥ |
genitive. | karālavadanasya | karālavadanayoḥ | karālavadanānām |
locative. | karālavadane | karālavadanayoḥ | karālavadaneṣu |
vocative. | karālavadana | karālavadane | karālavadanāni |
Compound: | karālavadana- | ||
Adverb: | -karālavadanam | -karālavadanāt |