Kaphakṣaya: Sanskrit declension schemes
Sanskrit Grammar
Kaphakṣaya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Kaphakṣaya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Kaphakṣaya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kaphakṣayaḥ | kaphakṣayau | kaphakṣayāḥ |
accusative. | kaphakṣayam | kaphakṣayau | kaphakṣayān |
instrumental. | kaphakṣayeṇa | kaphakṣayābhyām | kaphakṣayaiḥ |
dative. | kaphakṣayāya | kaphakṣayābhyām | kaphakṣayebhyaḥ |
ablative. | kaphakṣayāt | kaphakṣayābhyām | kaphakṣayebhyaḥ |
genitive. | kaphakṣayasya | kaphakṣayayoḥ | kaphakṣayāṇām |
locative. | kaphakṣaye | kaphakṣayayoḥ | kaphakṣayeṣu |
vocative. | kaphakṣaya | kaphakṣayau | kaphakṣayāḥ |
Compound: | kaphakṣaya- | ||
Adverb: | -kaphakṣayam | -kaphakṣayāt |
Neuter declension scheme:
This is the Neuter declension of the word Kaphakṣaya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kaphakṣayam | kaphakṣaye | kaphakṣayāṇi |
accusative. | kaphakṣayam | kaphakṣaye | kaphakṣayāṇi |
instrumental. | kaphakṣayeṇa | kaphakṣayābhyām | kaphakṣayaiḥ |
dative. | kaphakṣayāya | kaphakṣayābhyām | kaphakṣayebhyaḥ |
ablative. | kaphakṣayāt | kaphakṣayābhyām | kaphakṣayebhyaḥ |
genitive. | kaphakṣayasya | kaphakṣayayoḥ | kaphakṣayāṇām |
locative. | kaphakṣaye | kaphakṣayayoḥ | kaphakṣayeṣu |
vocative. | kaphakṣaya | kaphakṣaye | kaphakṣayāṇi |
Compound: | kaphakṣaya- | ||
Adverb: | -kaphakṣayam | -kaphakṣayāt |