Kanakāvatīmādhava: Sanskrit declension schemes
Sanskrit Grammar
Kanakāvatīmādhava is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Kanakāvatīmādhava is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Kanakāvatīmādhava following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kanakāvatīmādhavaḥ | kanakāvatīmādhavau | kanakāvatīmādhavāḥ |
accusative. | kanakāvatīmādhavam | kanakāvatīmādhavau | kanakāvatīmādhavān |
instrumental. | kanakāvatīmādhavena | kanakāvatīmādhavābhyām | kanakāvatīmādhavaiḥ |
dative. | kanakāvatīmādhavāya | kanakāvatīmādhavābhyām | kanakāvatīmādhavebhyaḥ |
ablative. | kanakāvatīmādhavāt | kanakāvatīmādhavābhyām | kanakāvatīmādhavebhyaḥ |
genitive. | kanakāvatīmādhavasya | kanakāvatīmādhavayoḥ | kanakāvatīmādhavānām |
locative. | kanakāvatīmādhave | kanakāvatīmādhavayoḥ | kanakāvatīmādhaveṣu |
vocative. | kanakāvatīmādhava | kanakāvatīmādhavau | kanakāvatīmādhavāḥ |
Compound: | kanakāvatīmādhava- | ||
Adverb: | -kanakāvatīmādhavam | -kanakāvatīmādhavāt |