Kaṣṭasthāna: Sanskrit declension schemes
Sanskrit Grammar
Kaṣṭasthāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Kaṣṭasthāna is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Kaṣṭasthāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kaṣṭasthānam | kaṣṭasthāne | kaṣṭasthānāni |
accusative. | kaṣṭasthānam | kaṣṭasthāne | kaṣṭasthānāni |
instrumental. | kaṣṭasthānena | kaṣṭasthānābhyām | kaṣṭasthānaiḥ |
dative. | kaṣṭasthānāya | kaṣṭasthānābhyām | kaṣṭasthānebhyaḥ |
ablative. | kaṣṭasthānāt | kaṣṭasthānābhyām | kaṣṭasthānebhyaḥ |
genitive. | kaṣṭasthānasya | kaṣṭasthānayoḥ | kaṣṭasthānānām |
locative. | kaṣṭasthāne | kaṣṭasthānayoḥ | kaṣṭasthāneṣu |
vocative. | kaṣṭasthāna | kaṣṭasthāne | kaṣṭasthānāni |
Compound: | kaṣṭasthāna- | ||
Adverb: | -kaṣṭasthānam | -kaṣṭasthānāt |