Kṣutpipāsita: Sanskrit declension schemes
Sanskrit Grammar
Kṣutpipāsita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Kṣutpipāsita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Kṣutpipāsita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kṣutpipāsitaḥ | kṣutpipāsitau | kṣutpipāsitāḥ |
accusative. | kṣutpipāsitam | kṣutpipāsitau | kṣutpipāsitān |
instrumental. | kṣutpipāsitena | kṣutpipāsitābhyām | kṣutpipāsitaiḥ |
dative. | kṣutpipāsitāya | kṣutpipāsitābhyām | kṣutpipāsitebhyaḥ |
ablative. | kṣutpipāsitāt | kṣutpipāsitābhyām | kṣutpipāsitebhyaḥ |
genitive. | kṣutpipāsitasya | kṣutpipāsitayoḥ | kṣutpipāsitānām |
locative. | kṣutpipāsite | kṣutpipāsitayoḥ | kṣutpipāsiteṣu |
vocative. | kṣutpipāsita | kṣutpipāsitau | kṣutpipāsitāḥ |
Compound: | kṣutpipāsita- | ||
Adverb: | -kṣutpipāsitam | -kṣutpipāsitāt |
Neuter declension scheme:
This is the Neuter declension of the word Kṣutpipāsita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kṣutpipāsitam | kṣutpipāsite | kṣutpipāsitāni |
accusative. | kṣutpipāsitam | kṣutpipāsite | kṣutpipāsitāni |
instrumental. | kṣutpipāsitena | kṣutpipāsitābhyām | kṣutpipāsitaiḥ |
dative. | kṣutpipāsitāya | kṣutpipāsitābhyām | kṣutpipāsitebhyaḥ |
ablative. | kṣutpipāsitāt | kṣutpipāsitābhyām | kṣutpipāsitebhyaḥ |
genitive. | kṣutpipāsitasya | kṣutpipāsitayoḥ | kṣutpipāsitānām |
locative. | kṣutpipāsite | kṣutpipāsitayoḥ | kṣutpipāsiteṣu |
vocative. | kṣutpipāsita | kṣutpipāsite | kṣutpipāsitāni |
Compound: | kṣutpipāsita- | ||
Adverb: | -kṣutpipāsitam | -kṣutpipāsitāt |