Kṣuradhāramārga: Sanskrit declension schemes
Sanskrit Grammar
Kṣuradhāramārga is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Kṣuradhāramārga is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Kṣuradhāramārga following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kṣuradhāramārgaḥ | kṣuradhāramārgau | kṣuradhāramārgāḥ |
accusative. | kṣuradhāramārgam | kṣuradhāramārgau | kṣuradhāramārgān |
instrumental. | kṣuradhāramārgeṇa | kṣuradhāramārgābhyām | kṣuradhāramārgaiḥ |
dative. | kṣuradhāramārgāya | kṣuradhāramārgābhyām | kṣuradhāramārgebhyaḥ |
ablative. | kṣuradhāramārgāt | kṣuradhāramārgābhyām | kṣuradhāramārgebhyaḥ |
genitive. | kṣuradhāramārgasya | kṣuradhāramārgayoḥ | kṣuradhāramārgāṇām |
locative. | kṣuradhāramārge | kṣuradhāramārgayoḥ | kṣuradhāramārgeṣu |
vocative. | kṣuradhāramārga | kṣuradhāramārgau | kṣuradhāramārgāḥ |
Compound: | kṣuradhāramārga- | ||
Adverb: | -kṣuradhāramārgam | -kṣuradhāramārgāt |
Neuter declension scheme:
This is the Neuter declension of the word Kṣuradhāramārga following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kṣuradhāramārgam | kṣuradhāramārge | kṣuradhāramārgāṇi |
accusative. | kṣuradhāramārgam | kṣuradhāramārge | kṣuradhāramārgāṇi |
instrumental. | kṣuradhāramārgeṇa | kṣuradhāramārgābhyām | kṣuradhāramārgaiḥ |
dative. | kṣuradhāramārgāya | kṣuradhāramārgābhyām | kṣuradhāramārgebhyaḥ |
ablative. | kṣuradhāramārgāt | kṣuradhāramārgābhyām | kṣuradhāramārgebhyaḥ |
genitive. | kṣuradhāramārgasya | kṣuradhāramārgayoḥ | kṣuradhāramārgāṇām |
locative. | kṣuradhāramārge | kṣuradhāramārgayoḥ | kṣuradhāramārgeṣu |
vocative. | kṣuradhāramārga | kṣuradhāramārge | kṣuradhāramārgāṇi |
Compound: | kṣuradhāramārga- | ||
Adverb: | -kṣuradhāramārgam | -kṣuradhāramārgāt |