Kṣemaṃkara: Sanskrit declension schemes
Sanskrit Grammar
Kṣemaṃkara is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Kṣemaṃkara is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Kṣemaṃkara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kṣemaṃkaraḥ | kṣemaṃkarau | kṣemaṃkarāḥ |
accusative. | kṣemaṃkaram | kṣemaṃkarau | kṣemaṃkarān |
instrumental. | kṣemaṃkareṇa | kṣemaṃkarābhyām | kṣemaṃkaraiḥ |
dative. | kṣemaṃkarāya | kṣemaṃkarābhyām | kṣemaṃkarebhyaḥ |
ablative. | kṣemaṃkarāt | kṣemaṃkarābhyām | kṣemaṃkarebhyaḥ |
genitive. | kṣemaṃkarasya | kṣemaṃkarayoḥ | kṣemaṃkarāṇām |
locative. | kṣemaṃkare | kṣemaṃkarayoḥ | kṣemaṃkareṣu |
vocative. | kṣemaṃkara | kṣemaṃkarau | kṣemaṃkarāḥ |
Compound: | kṣemaṃkara- | ||
Adverb: | -kṣemaṃkaram | -kṣemaṃkarāt |
Neuter declension scheme:
This is the Neuter declension of the word Kṣemaṃkara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | kṣemaṃkaram | kṣemaṃkare | kṣemaṃkarāṇi |
accusative. | kṣemaṃkaram | kṣemaṃkare | kṣemaṃkarāṇi |
instrumental. | kṣemaṃkareṇa | kṣemaṃkarābhyām | kṣemaṃkaraiḥ |
dative. | kṣemaṃkarāya | kṣemaṃkarābhyām | kṣemaṃkarebhyaḥ |
ablative. | kṣemaṃkarāt | kṣemaṃkarābhyām | kṣemaṃkarebhyaḥ |
genitive. | kṣemaṃkarasya | kṣemaṃkarayoḥ | kṣemaṃkarāṇām |
locative. | kṣemaṃkare | kṣemaṃkarayoḥ | kṣemaṃkareṣu |
vocative. | kṣemaṃkara | kṣemaṃkare | kṣemaṃkarāṇi |
Compound: | kṣemaṃkara- | ||
Adverb: | -kṣemaṃkaram | -kṣemaṃkarāt |